SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसत्रे अन्वयार्थः (इ) अस्मिन् लोके (एगेसिं) एकेषां केषाञ्चिद भूतवादिनां मते (पंच) पञ्च पञ्चसंख्यकानि (महन्भूयाणि) महाभूतानि लोकव्यापित्वात् (संति) विद्यन्ते । यद्वा - संति = अनादिसत्तारूपेण विद्यमानानि पञ्चमहाभूतानीत्यन्वयः । तानि कानीत्याह ( पुढवी ) पृथिवी १, (आऊ) आप: - जलम् २, (तेऊ ) तेजः - अग्निः ३, ( वाऊ) वायुः ४, (वा) तथा ( आगासपंचमा) आकाशपञ्चमानि - आकाशः पञ्चमो येषु तानि, (आहिया) आख्यातानि - कथितानि तत्तीर्थिकैरिति ॥७॥ टीका संति-विद्यन्ते पंच पंचसंख्या विशिष्टानि 'महम्भूया' महाभूतानि महान्ति च तानि भूतानि महाभूतानि । भूते महत्त्वविशेषणं भूतानां सर्वलोकव्यापित्वात्, नास्ति तादृशो लोकविभागो यत्रैते पृथिव्यादयो न भवेयुः । एतावता ये भूताभाववादिनः सन्ति तेषां मतमपाकृतम्, इह-अस्मिन् लोके 'एकेषां भूतवादीनां मते 'आहिया' आख्यातानि = कथितानि तत्तीर्थिकैर्बृहस्पतिमतानुयायिभिपृथ्वी १ 'आउ-आपः ' २ जल 'तेऊ - तेजः' ३, तेज 'वाऊ वायु' ४ पवन 'वाचा' और 'आगासपंचमा- आकाशपञ्चमानि' पांचवां आकाश ||७|| अन्वयार्थ -- इस लोक में किन्हीं भूतवादियों के मत में पांच महाभूत हैं या पाँच महाभूत अनादि काल से सत्तारूप में विद्यमान हैं वे ये हैं- पृथिवी जल, अग्नि, वायु और पांचवां आकाश ऐसा उन्होंने कहा हैं ॥ ७ ॥ टीकार्थ -- - महाभूत पांच हैं भूतों के साथ " महान् जो विशेषण लगाया है वह इस कारण कि वे सर्वलोक व्यापी हैं। ऐसा कोई लोक का भाग नहीं जहां पृथिवी आदि विद्यमान न हों । इस कथन के द्वारा भूतों का अभाव मानने वालों के मत का निराकरण किया गया है। ऐसा बृहस्पति के मत के अनु 'आऊ - आप:' पाए 'तेऊ - तेजः' ते 'वाऊ- वायु' पवन 'वाया' भने 'आगासपंचमाआकाशपञ्चमानि' पांयभु आशय ॥७॥ अनि, અન્વયા –કેટલાક ભૂતવાદીએની માન્યતા અનુસાર આ લાકમાં પૃથ્વી, જલ, વાયુ અને આકાશરૂપ પાંચ મહાભૂતા છે. આ પાંચ મહાભૂતાનું અનાદિ કાળથી या सभां अस्तित्व छे. ॥७॥ For Private And Personal Use Only ટીકા-પાંચ મહાભૂતાનુ આ લોકમાં અસ્તિત્વ છે, તે સ લેાકવ્યાપી હાવાને કારણે તેમને “મહાન” વિશેષણ લગાડવામાં આવ્યુ` છે. આ લાકના કોઈ પણ ભાગ એવા નથી કે જ્યાં આ પાંચ મહાભૂતા વિદ્યમાન ન હેાય. આ કથન દ્વારા ભૂતાના અભાવ માનનારાના મતનું ખંડન કરવામાં આવ્યું છે. બૃહસ્પતિના મતના અનુયાયીએએ (ભૂતવાદીએ એ) પાતે જ આ માન્યતાને સ્વીકાર કર્યો છે અને અન્ય મતવાદીએની
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy