SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५६१ तदुक्तम्- 'दाराः परिभवकाराः बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशाः ॥ १ ॥ सुवर्णरजतादिकं स्वजनपरिवारादिकम् इहलौकिकं पारलौकिकं च सर्व दुःखजनकमेव । तथा इमे पदार्था विनश्वरा एव, इत्येवं विद्वान् कः पुरुषः गृहवास स्वीकुर्यात, न कोऽपि करिष्यतीति भावः ॥ १० ॥ पुनरपि उपदेशान्तरं ब्रूते सूत्रकारः- 'महयं' इत्यादि । मूलम् महयं परिगोवं जाणिया जावि य बंदणपूयणो इह । सुहुने सल्ले दुरुद्धरे विउमंता पयहिज संथवं ॥ ११ ॥ छाया-- महान्तं परिगोपं ज्ञात्वा यापिच वन्दनपूजनेह । सूक्ष्मे शल्ये दुरुद्धरे विद्वान्परिजह्यात्संस्तवम् ॥ ११ ॥ हैं । कहा भी है--'दाराः परिभवकाराः इत्यादि । 'पत्नी पराभव करने वाली है, बन्धु जन बन्धन रूप है, और विषय विषके समान हैं फिर भी न जाने कैसा है मनुष्यका यह मोह कि जो शन है उन्हे वह मित्र समझता है । - सोना चांदी और स्वजन परिवार आदि इस लोक संबंधी और परलोक संबधी सब दःखजनक ही है। तथा ये पदार्थ विनाशशील हैं। ऐसा समझने वाला कौन गृहवास स्वीकार करेगा ? कोइ भी नहीं करेगा ॥ १० ॥ सूत्रकार फिर उपदेश करते हैं-"महयं" इत्यादि। ___ 'शब्दार्थ-महयं-महान्तम्' संसारिकजीवोंका परिचय-महान् परिगोवंपरिगोपम्' पंक है ऐसा 'जाणिया-ज्ञात्वा' जान कर 'जावि य-यापि च' तथा तेमा दुःम ३५४ छे. युं छे -“दागः परिभवकाराः" त्याह પત્ની પરાભવ કરનારી છે, બધુજન બન્ધન રૂપ છે, અને વિષય (કામગ) વિષ રૂપ જ છે. છતાં મેહને વશવતી બનેલ મનુષ્ય જે શત્રુઓ છે તેમને મિત્રરૂપ ગણે છે, એ કેવા આશ્ચર્યની વાત છે!” સેનું, ચાંદી, સ્વજન, પરિવાર આદિ પરિગ્રહ આ લેક અને પરલોકમાં દુઃખ ઉત્પન્ન કરનાર જ છે. વળી આ પદાર્થો વિનાશ શીલ છે. આ વાતને સમજી જનાર કોઈ પણ વિવેકી પુરુષ ગૃહવાસ (ગૃહસ્થ જીવન)ને સ્વીકાર કરશે નહીં, પરંતુ તેને ત્યાગ કરીને સંયમના માર્ગે વિચરશે. એ ગાથા ૧. पणी सूत्रा२ विशेष उपहेश मा छ - "महयं त्याह शहाथ-'मयं-महान्तम्' सांसवानो पश्यिय भाडान् परिगोवं-परिगोपम्' आ४५ छ ओ 'जणिया-ज्ञात्वा' शीने 'जाविय-यापि च तथा इह-इह । सू. ७१ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy