________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
% 3D
या सोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५१३ . ... .....
टीका--- 'सहिएहि' सहितैः सम्यग् ज्ञानादिभिः संपन्नः पुरुषः, प्रथमार्थे तृतीया 'एवं' एवम् अनेन प्रकारेण 'पासए' पश्येत् , कुशाग्रबुद्धया विचारयेत् किं विचारयेत्तत्राह अहमित्यादि अहमेव 'अहमेव' 'ता' ताः ताभिःशीतोष्णादिदुःखपरंपरा भिः, 'णवि लुप्पए' नापि नैवेत्यर्थः लुप्ये पीडये अहमेव शीतोष्णादिभिः, दुःखैः पीडितो भवामीति न किन्तु 'लोयंमि' लोके अस्मिन् संसारे 'पाणिणो' प्राणिनः सर्वे जीवाः, 'लुप्पंति' पीडिता भवन्ति । अतः 'पुटे से स्पष्टः स शीतोष्णादिभिः स्पृष्टो मुनिः । 'अणिहे निहन्यते इति निह क्रोधादिः न निहः अनिहः सममावेन क्रोधादिरहितः सन् 'अहियासये' अधिसहेत, सहनं कुयात् । यद्यपि अन्येऽपि प्राणिनः अस्मिन् जगति शीतादीनां सहनं कुर्वन्ति किन्तु तेषां सम्यग् ज्ञानं नास्ति, अतो निर्जराख्यं फलं- न प्राप्नुवन्ति । तदुक्तम्--
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुस्सहशीततापपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैने तत्त्वं परं, तत्तत्कर्मकृतं सुखार्थिभिरहो तैस्तैः फलैश्चिताः ॥१॥
टीकार्थ'सहिएहिं' यहां प्रथमा के अर्थमे तृतीया विभक्ति हैं। अर्थ यह हैं,सम्यग्ज्ञान आदि से सम्पन्न ऐसा पुरुष अपनी कुशाग्रबुद्धि से विचार करे कि अकेला मैं ही सर्दी गर्मी आदिके कष्टोंकी परम्परा से पीडित नहीं होता हूं किन्तु इस संसार में सभी जीव पीडित हो रहे हैं। ऐसा विचार कर वह मुनि बल्कि उन कष्टों को सहन कर ले। . इस संसार में अन्य प्राणी भी शीतादि के कष्टको सहन करते हैं, परन्तु उन्हें सम्यग्ज्ञान प्राप्त नहीं है, अतएव वे निर्जरा नामक फल प्राप्त नहीं
- - "सहिपहि' मा पहमा प्रथमाना म तृतीया विमति छ मा गायानो माया . નીચે પ્રમાણે છે સમ્યમ્ જ્ઞાન આદિથી સંપન્ન પુરુષે પોતાની કુશાગ્ર બુદ્ધિથી એ વિચાર કરે જોઈએ કે એકલે હું જ ઠંડી. ગરમી આદિ કોની પરંપરાથી પીડાતું નથી, પરંતુ આ સંસારના સમસ્ત છે આ કણોથી પીડાઈ રહ્યા છે. આ પ્રકારને વિચાર કરીને તે મુનિએ સમભાવ પૂર્વક તે કોને સહન કરવા જોઈએ. છે. આ સંસારમાં અન્ય જે પણ શીતાદિ જનિત કષ્ટ સહન કરે છે. પરંતુ તેમનામાં સમ્યજ્ઞાનને અભાવ છે. તેથી તેઓ કર્મોની નિર્જર કરવા રૂ૫ ફળની પ્રાપ્તિ કરી.
For Private And Personal Use Only