________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र -टीकार्थ(देवा) देवाः (गंधवरक्खसा) गन्धर्वराक्षसाः-गन्धर्वराक्षसेतिपदे पिशाचभूतयक्षकिन्नरकिंपुरुषमहोरगव्यन्तराणामुपलक्षके, तथा 'असुरा' असुराः भवनपतयो दशप्रकाराः, 'भूमिचरा' भूमिचराः पृथिव्यां संचरणशीलाः संपातिम कीटपतंगादयः तथा 'राया' राजाना चक्रवर्तिनो बलदेववासुदेवप्रतिवामुदेवादयः । तथा ' नरा' नराः सामान्यपुरुषाः, श्रेष्ठिनो नगरश्रेष्ठिनः, 'माहणा' ब्राह्मणाः वेदशाखाध्यायिनः, एते सर्वेऽपि 'दुखिया' दुःखिताः सन्तः 'ठाणा' स्थानानि-स्वकीयस्थानानि 'चयंति' त्यजन्ति । सर्वेषामपि जन्तूनां स्वस्थानपरित्यागे दुःखं भवतीति भावः ॥५॥
किच-'कामेहि ण ' इत्यादि ।
-मूलम्
कामेहि ण संथवेहि गिद्धा कम्म सहा कालेन जंतवो। ताले जह बंधणचुए एवं आयुक्खयंमि तुट्टइ ॥६॥
-छायाकामेषु खलु संस्तवेषु गृद्धाः कर्मसहाः कालेन जन्तवः। तालं यथा बन्धनच्युतमेवमायुः क्षये त्रुटयति ॥६॥
-टीकाथदेव, गन्धर्व, राक्षस और राक्षस पदसे उपलक्षित पिशाच, भूत यक्ष, किन्नर, किंपुरुष, महोरग, व्यन्तर तथा असुर अर्थात् दश प्रकारके भवनवासी, भूचर-पृथ्वी पर चलनेवाले कीट आदि तथा चक्रवर्ती, बलदेव, बासुदेव प्रतिवासुदेव आदि राजा, सामान्य मनुष्य, नगरसेठ, ब्राह्मण ये सभी दुःखित होकर अपने स्थानों को त्याग करते हैं। अर्थात् सभी जीवोंका अपना स्थान त्यागते दुःख होता है ॥५॥
__ - आर्थ - हेव, गन्धर्व, राक्षस अने राक्षस ५४ ५3 Gualक्षत पिशाय, भूत, यक्ष, सिन्नर, કિપુરુષ, મહારગ, વ્યન્તર આદિ છે, તથા અસુર (દસ પ્રકારના ભવનપતિ દેવે), ભૂચર છે (જમીન પર ચાલનારા , તથા ચકવતી, બળદેવ વાસુદેવ, પ્રતિવાસુદેવ આદિ રાજાઓ, સામાન્ય મનુષ્ય, નગર શેઠ, બ્રાહ્મણ આદિ સમસ્ત જ દુઃખિત થઈને જ પિત પિતાનાં સ્થાને (પ) નો ત્યાગ કરે છે. એટલે કે સમસ્ત જેને પિતાનું સ્થાન છોડતાં દુઃખ થાય છે. ગાથા પર
For Private And Personal Use Only