SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र. श्रु. अ. १ उ. ४ लोकवादनिरूपणम् ४३३ मियतयाऽपरिच्छिन्न पदार्थजातम् । ( वियाणा इ) विजानाति ज्ञानविषयीकरोति । इत्येम् (इह) इह अस्मिन् लोके (एगेसिं) एकेषाम् (आहिय) आख्यातम् कथनविद्यते. एके परतीथिका एवं कथयन्ति अपरिमितपदार्थविषयकज्ञानवानसौ परमेश्वरो न तु सर्वज्ञः । अथवा तदेवाऽतीद्रियं जानाति यः पदार्थः सप्रयोजनो भवेत्, न तु निष्प्रयोजनवस्तुजातस्य ज्ञानं भवति, निष्प्रयोजनत्वादेव । 'तदुक्तम्' सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु ॥१॥ कीटसंख्यापरिज्ञानं तस्य नः, कोपयुज्यते तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् प्रमाणं दूरदर्शीचे-देते गृद्धानुपास्महे ॥२॥ अयम्भावः-स परमेश्वरः सर्वं पश्यतु नवा पश्यतु अत्र नास्माकमाग्रहः किन्तु इष्टमर्थ जानातु तस्य कीटसंख्याज्ञानेनाऽस्माकं किं प्रयोजनम् ? न किमपि ॥१॥ अतोऽभिलषितपदार्थज्ञानमेव तस्यावश्यकम्, यदि दूरदर्शित्वेन तस्य प्रमाणता मन्येत तदा गृद्धानामुपासनमेव श्रेयः तेषामपि दूरदर्शित्वात् ॥२॥ ईश्वर अपरिमित पदार्थों का ज्ञाता है, परन्तु सर्व का, ज्ञाता सर्वज्ञ नहीं हैं। अथवा वह उन्हीं अतीन्द्रिय पदार्थों को जानता है जो किसी प्रयोजन में आते हों। निष्प्रयोजन वस्तुओंका ज्ञान नहीं होता है क्योंकि वह प्रयोजन हीन हैं। कहा भी है-" सर्व पश्यतु वा मा वा' इत्यादि। सर्वज्ञ सब पदार्थों को देखे या न देखे, हाँ, इष्टतत्त्व को देख ले तो बस है। कीडों की संख्या का उसका ज्ञान हमारे किस काम आता है ? ___अतएव हमें उसके अनुष्ठान संबंधी अर्थात् कर्त्तव्य अकर्त्तव्य संबंधी ज्ञान का ही विचार करना चाहिए। अगर दूरदर्शी को ही प्रमाण मानना है तो गिध पक्षियों की उपासना करना चाहिए । वह बहुत दूरदर्शी होता है।' પૌરાણિકે એવું કહે છે કે ઈશ્વર પરિમિત પદાર્થોને જ્ઞાતા છે, પરંતુ સમસ્ત પદાર્થોને જ્ઞાતા (સર્વજ્ઞ) નથી. અથવા ઈશ્વર એજ અતીન્દ્રિય પદાથોને જાણે છે કે જે પદાર્થોનું કઈ પ્રયજન (ઉપગિતા) હેાય છે. તે નિપ્રજનવાળા પદાર્થને જ્ઞાતા નથી, કારણકે જેનું કઈ પ્રજન જ ન હોય તેને જાણવાથી શું લાભ? पशु छे -"सर्व पश्यतु वा मा वा" प्रत्याहि- सर्वज्ञ सघणा पहायो ने हेमे કે ન દેખે, પરંતુ ઈષ્ટ પદાર્થોને જાણી લે તે તે પુરતું છે. કીડાઓની સંખ્યાનું તેમનું જ્ઞાન આપણે શા કામનું! - તેથી આપણે તેના અનુષ્ઠાન સંબધી એટલે કે કર્તવ્ય અકર્તવ્ય સંબધી જ્ઞાનને જ વિચાર કરવો જોઈએ. જે આપ દૂરદર્શીને જ પ્રમાણ માતા છે, તે આપે ગીધ પક્ષીઓની જ ઉપાસના કરવી જોઈએ. કારણ કે તેઓ દૂરદર્શી હોય છે. સૂ પપ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy