SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०० सूत्रकृतासूत्रे इन्द्रियवश अन्वयार्थ:एते (असंबुढा) असंवृता इन्द्रियनोइन्द्रियजयरहिताः, वर्त्तिन इति भाव: ( अणादीर्य ) अनादिकम् आदिरहितम् अनन्तं संसारम् । (पुणा पुणो ) पुनःपुनः = वारम् वारम् भमिहिति भ्रमिष्यन्ति संसारे भ्रमण करिष्यन्ति तथा - ( कप्पकालं) कल्पकालं चिरकालम् (ठाणा) स्थानाः = नरकादिस्थानोत्पन्नाः तथा (आसुर किच्चिसिया) आसुरकिल्विषिकाः अनुरस्थानोत्पन्ना नागकुमारादयस्तत्रापि किल्विषिकाः अधमाः प्रेष्याः अल्पर्द्धयोऽल्पभोग । अल्पायुपोऽल्पसामर्थ्याद्युपेताश्व भूत्वा ( उवज्र्ज्जति) उत्पद्यन्ते उत्पन्ना भवन्ति । टीका ते पाखण्डिनः मोक्षप्राप्तये उद्यता अपि इन्द्रियवशवर्त्तितया इत्थं चिन्तयन्तिsesपि मे भोगः परलोकेऽपि स्यात्, इत्येवं स्वयं भोगादौ प्रवर्त्तमानस्य परा Acharya Shri Kailassagarsuri Gyanmandir 'कप्पकाल - कल्पकालम् ' चिरकाल तक 'अपुर किन्वसिया ठागा - असुरकिल्वि शिका स्थाना:' असुरस्थानमें किल्विषिक' रूपसे 'उवज्जति - उत्पद्यन्ते' उत्पन्न होते हैं ||१६|| अन्वयार्थ ये असंवृत अर्थात् इन्द्रियों को और मन को न जीतने वाले वादी वार - वार अन्तरहित संसार में परिभ्रमण करेंगे। तथा चिरकाल तक नरकादि स्थानों में उत्पन्न होकर तथा आसुर स्थानों में उत्पन्न होकर भी किल्बिषक होंगे । अर्थात् अथम, दूसरों की आज्ञा बजाने वाले, अल्प ऋद्धि के धारक, अल्प भोग वाले, अल्पायुष्क तथा अल्प सामर्थ्य वाले हीन देवों के रूप में उत्पन्न होते हैं ||१६|| टीकार्थ वे पाखण्डी मोक्ष पाप्त करने के लिए उद्यत होकर भी इन्द्रियों के वशीभूत होकर इस प्रकार विचार करते हैं मुझे इस भव में भोग प्राप्त हों वारंवार भमिहि - भमिष्यन्ति' भ्रम र अथवा 'ऋष्पकाल - कल्पकालम् यांमा समय सुधी 'असुर किब्बिमिया ठाणा- असुरकिल्विषिकास्थाना:' असुर स्थानमा डिपि ३५थी 'उजन - उत्पद्यन्ते' उत्पन्न थशे. ॥१६॥ - સૂત્રાથ તે અસવૃત્તા (અસ યતા) એટલે કે ઇન્દ્રિયા અને મનને કાનૂમાં ન રાખનારા તે અન્ય મતવાદિ વારવાર અનંત સંસારમાં પરિભ્રમણ કરશે. તથા ચિરકાળ સુધી અસુર સ્થાનામાં ઉત્પન્ન થવા છતાં પણ કિલ્મિષિક દેવા રૂપે ઉત્પન્ન થશે. એટલે કે તે કદાચ દેવગતિ પ્રાપ્ત કરે તે પણ અધમ, અન્યની આજ્ઞા માનનારા અલ્પ બુદ્ધિવાળા, અલ્પ ભાગાવાળા, અલ્પ આયુષ્યવાળા અને અલ્પ સામર્થ્યવાળા હીન દેવા રૂપે જ ઉત્પન્ન થશે. ૧૬ ટીકા માક્ષ પ્રાપ્ત કરવાને ઉદ્યત થયેલા તે પાખડીએ ઇન્દ્રિયાને વશીભૂત થઇને આ પ્રકારના વિચાર કરે છે- “મને આ ભવમાં પણ ભાગની પ્રાપ્તિ થાય અને પરભવમાં પણ ભાગની For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy