SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थ बोधिनी टीका प्र. अ. १ उ. ३ जगदुत्पतिविषये मतान्तर निरूपणम् ३६७ आहुः कथयन्ति । पुनश्च (असो) अकार्षीत् = रचितवान् इति । लोकः । ( अंड कडे) अण्डकृतमिति । ( आह) असौ ब्रह्मा (तत्तं) तत्वम् = पदार्थसमूहम् | ( अयाणंता) अजानन्तः । वस्तु तत्वमजानानास्ते ब्राह्मणादयः (मुस) मृषा । (a) वदन्ति = कथयन्ति । इत्थं पदार्थजातानाम् उत्पत्तिर्भवतीति मृषैव ते प्रतिपादयन्ति । मिथ्याप्ररूपणे तेपामज्ञानमेव कारणं भवतीति ॥ ८ ॥ टीका अपच ( माणा ) ब्रह्मण : == वेदविदः (समणा ) श्रमणाः त्रिदण्डिप्रभृतयः, 'एगे' एके = पौराणिकः स्मृत्यनुयायिनश्च । एके, न तु सर्वे - (आह) आहु:= कथयन्ति । किं कथयन्ति तत्राह - ( अंडकडे जगे = ) अण्डकृतं जगत् जायते= उत्पद्यते इति जगत्, प्रत्यक्षनिर्दिष्टम् स्थावरजंगमात्मकम् । अण्डेन कृतम्, अण्डा जातमित्यर्थः । तथाहि सृष्टेः पूर्वं न किमपि वस्तुजात मासीत्, पदार्थरहितं जगदासीत् ततो विष्णोर्नाभिकमलादुत्पन्नो ब्रह्मा अण्डं निर्मितवान् । तदुक्तम्- “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । इति सहस्त्रांशुसमप्रभमिति, सूर्यसदृशं तदण्डमुत्पादितवानित्यर्थः ततोऽण्डद्विधाकृतं ब्रह्मणा, darasat विभागो जातः । ऐसा कहने वाले ब्राह्मण आदि तत्त्व को न जानते हुए मिथ्या कथन करते हैं । अर्थात् पदार्थों की उत्पत्ति के विषय में उनका कथन मिथ्या हैं और मिथ्या कथन का कारण उनका अज्ञान है || ८ ॥ टीकार्थ कोई कोई ब्राह्मण, श्रमण और पौराणिक कहते हैं कि यह जगत् अंडे से उत्पन्न हुआ है । उनकी मान्यता यह है कि सृष्टि से पहले कोई भी वस्तु नहीं थी । तत्र विष्णु के नाभिकमल से ब्रह्मा का जन्म हुआ और A ने अंडा बनाया। कहा भी है - वह अंडा सूर्य के समान प्रभा वाला हैमवर्ण था । ' ब्रह्माने उस अंडे के दो टुकडे कर दिए। ऐसा कहने से કહેનારા બ્રાહ્મણા આદિ તત્ત્વને નહી જાણવાને કારણે મિથ્યા કથન કરે છે. પદાર્થાની ઉત્પત્તિ વિષેની તેમની માન્યતા મિથ્યા છે. તેએ અજ્ઞાનને કારણે જ આવું મિથ્યા કથન કરે છે. ૫૮૫ ટીકાથ કોઈ કોઈ બ્રાહ્મણા, શ્રમણા એને પૌરાણિકો કહેછે કે: આ જગત્ ઇંડામાંથી ઉત્પન્ન થયું છે તેમની માન્યતા એવી છે કે સૃષ્ટિનું સર્જન થયા પહેલાં વિષ્ણુ સિવાય કઈ પણ વસ્તુ ન હતી ત્યાર બાદ વિષ્ણુના નાભિકમલમાંથી બ્રહ્મા પ્રગટ થયા. અને બ્રહ્માએ ઈંડાની રચના કરી કહ્યું પણ છેકે તે ઈંડુ સૂર્યના સમાન પ્રભાવાળુ અને સોનેરીવનુ હતુ બ્રહ્માએ તે ઇંડાના બે ટુકડા કરી નાખ્યા. આ રીતે ઈ ંડાના બે વિભાગ પડી (( For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy