________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
narratfart टीका प्र.श्रु अ. १. उ. ३ जगदुत्पत्तिविषये मतान्तर निरूपणम् ३६५
तथा च श्रुतिः -' इति शुणुम धीराणां ये नः तद्विचचक्षिरे" पूर्वाचार्याणामेव वचनं वयं श्रुणुमः यत्- ये पूर्वाचार्या नः अस्मभ्यं विचचक्षिरे= कथितवन्तः इति । अनेन प्रकारेण स्वयम्भूवादिनो लोकस्य स्थावरजंगमस्य कर्त्तारं स्वीकुर्वन्ति स्वयम्भूवम् ।
"
अपि च स स्वयम्भूर्विष्णुर्लोकानुत्पाद्य तद्भारेण भीतः सन् अथवा लोकव्यवस्थायै मारं = यमराजम् उत्पादितवान् । तेन यमराजेन माया रचिता तां मायां पुरस्कृत्य स यमो लोकान् मारयति ।
" तदुक्तं श्रुत्या" "यस्य ब्रह्मच क्षत्रंच उभे भवत ओदनः । मृत्युस्योपसेचनं कथा वेदयत्रसः " 1
यस्य यमराजस्य ब्राह्मणादिकम् ओदनो भवति मृत्युश्च उपसेचनं शाकस्थानीयं भवति - इत्थम्भूतं स्वयम्भुवं को जानाति यत्र स स्थितः इत्यादि स्वयंभूवादिमतम् ॥ ७ ॥
श्रुति में कहा है-- हम पूर्वाचार्यों का ऐसा वचन सुनते हैं जिन्होंने हमें ऐसा कहा है ।
इस प्रकार स्वयंभूवादी स्थावर जंगमरूप जगत् का कर्त्ता स्वयंभू को स्वीकार करते ह ।
और वह स्वयंभू (विष्णु) लोकों को उत्पन्न करके जब उनके भार से भयभीत हुआ तो उसने लोक व्यवस्था के लिए यमराज को जन्म दिया । यमराज ने माया रची, उस माया को आगे करके यमराज लोकों का संहार करता है | श्रुति में भी कहा है- “यस्य ब्रह्म च क्षत्रं च " इत्यादि ।
ब्राह्मण और क्षत्रिय आदि जिस के भोजन हैं और मृत्यु जिस के लिए शाक भाजी के समान है, ऐसे स्वयंभू को कौन नहीं जानता, जहां वह स्थित है । इत्यादि स्वयंभूवादियों का मत है ॥ ७ ॥
શ્રુતિમાં કહ્યું છે કે અમે પૂર્વાચાર્યની એવી વાત સાંભળીએ છીએ તેમણે જ અમને એવું કહ્યું છે.
આ પ્રકારે સ્વય’ભૂવાદીએ સ્થાવર જંગમ રૂપ આ સંસારના કર્તા સ્વયંભૂને માને છે, અને લોકાને ઉત્પન્ન કર્યા બાદ જ્યારે તેમના ભારથી તે સ્વયંભૂ (બ્રહ્મા ) ભયભીત થઈ ગયા, ત્યારે તેમણે લેાકવ્યવસ્થાને માટે યમરાજને ઉત્પન્ન કર્યા. યમરાજે માયા રચી. તે માયાને આગળ કરીને યમરાજ લોકોના સંહાર કરે છે. શ્રુતિમાં પણ કહ્યું છે કે: 'यस्य ग्रह्म च क्षत्रं च
44
ઇત્યાદિ
બ્રાહ્મણ અને ક્ષત્રિય આદિ જેમનુ ભોજન છે, અને મૃત્યુ જેમની આગળ શાકભાજીના સમાન (તુચ્છ) છે, એવા સ્વય ંભૂને કોણ નથી જાણતું ? ઇત્યાદિ સ્વયંભૂવાદીઆના મત છે. છા
For Private And Personal Use Only