________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समायथं घोधिनी टोका प्र. श्रु. अ. १ उ. ३ जगदुत्पतिविषये मनान्तरनिरूपणम् ३१३
आधाकर्माद्याहारभोजिनां दोषं प्रदर्य साम्प्रतं जगदुत्पत्तिविषये मता न्तरमाह---"इण मन्नं तु" इत्यादि ।
इण मन्नं तु अण्णाणं इह मेगेसिमाहियं
७ ८ ११ १२ १० देव उत्ते अयं लोए बन उत्तेत्ति योवरे ॥५॥
छायाइदमन्यत्तु अज्ञानमिह एकेषामाख्यातम् । देवोप्तोऽयं लोकः ब्रह्मोप्त इति चापरे ॥५॥
अन्वयार्थ:-- (इड) अस्मिन्लोके (एगेसिं) एकेषां केषांचित् मते (इण) इदम् अग्रे
आधार्मिक आदि आहार का सेवन करने वालों को दोष दिखाकर अब जगत् की उत्पत्ति के विषय में मतान्तर दिखलाते हैं-" इणमन्नं तु” इत्यादि ।
शब्दार्थ-'इह-अस्मिन्' इसलोकमें 'एगेसि-एकेषां' कोई कोई के मतमें 'इणं-इदम्' यह आगेकहेजानेवाला 'अनंतु—अन्यत्त' अन्यही अन्नाण--अज्ञा नम्' अज्ञान है ऐसा 'आहियं-आख्यातम्' कहा है अयं-अयम्' यत्र 'लोएलोकः' संसार 'देवउत्ते-देवोप्तः' किसी देवके द्वारा उत्पन्न किया गया है ।५।
-अन्वयार्थइस लोक में किन्हीं के मतमें यह-आगे कहा जानेवाला अज्ञान कहा .
આધાકર્મ આદિ દોષયુક્ત આહારના સેવન કરવાના છે અને તેને કારણે પ્રાપ્ત થતા ફળની પ્રરૂપણ કરીને હવે સૂત્રકાર જગની ઉત્પત્તિ વિષે જુદા જુદા મતે ચાલે छे ते 42 ४२छे इणमन्नतु” त्यादि
हाथ-ह-प्रस्मिन' मा सोमा 'एगेसि-एकेपांना मतमा णम्इदम्' २ मा वाम भावना२ 'अन्न-अन्य-तु' aligar अन्नाणं भज्ञानम् मज्ञान छ मे 'आहिय -आख्यातम्' छ. 'अयं-अयम्' - 'लोर लोक संसार 'देवउ-ते-देवोप्तः' हेवना द्वारा उत्पन्न ४२८ छ. ॥५॥
-सूत्राथ - આ લેકની ઉત્પત્તિના વિષયમાં કેટલાક અજ્ઞાનીઓ એવી માન્યતા ધરાવે છે કે જ
For Private And Personal Use Only