________________
Shri Mahavir Jain Aradhana Kendra
३५२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
अन्वयार्थ:---
( एवंतु ) एवं तु अनेन प्रकारेण ( वट्टमाणसुहेसिणो) वर्तमान सुखैषिणः वर्तमानमुखम् आधाकर्माद्याहारोपभोगजनितमेव सुखम् एण्डं गवेपितु शीलं येषां ते वर्तमानमुखेपिणः वर्त्तमानकालिकसुखमात्रमेवाभिपन्त ( एगे समणा) एके श्रमणाः शाक्यादयः आधाकर्मादिसेविनः स्वयुथिका (मच्छासलियाचेव ) वैशालिका मत्स्या इव वैशालिकजातीयमत्स्या ३व (जंतसो) अनन्तशः अनन्तवारम् (वाय मेस्संति) घातमेष्यन्ति घातं विनाशम् एप्यन्ति--- प्राप्स्यन्ति । तादृशं दुःखं न एकवारमेवाऽनुभूय ततो दुःखौवात् निवृत्ताः भवि व्यन्ति किन्तु अनेकवारं घटीयन्त्रन्यायेन भूयो भूयः संसारमहोदधौ निम ज्जन्तः संसारसागरपारगामिनो न भविष्यन्तीति भावः ||४||
स्वष्टार्थत्वात् टीका न कृता ||४||
जाती के मत्स्य के समान 'तसो - अनन्तशः' अनन्तवार 'वायमेस्संति - घातमे व्यन्ति वातको प्राप्त करेंगे ||४||
-अन्वयार्थ
इसप्रकार वर्तमानकालीन सुख के अभि- लापी अर्थात् जो भविष्यत् की चिन्ता न करके वर्तमानकालीक सुख के ही अभिलाषी हैं ऐसे 'एगे समगा शाक्यादि श्रमण और आधाकर्मादिका सेवन करने वाले स्वयुविक वैतालिकजाति के मच्छों के जैसा अनन्तवार घातको प्राप्त होंगे। वे उस दुःख को एक बार ही भोगकर नहीं छूट जाएँगे किन्तु अरहर के न्याय से वारंवार संसारसागर में डूवेंगे, संसारसागर से पार नहीं होंगे। टीका स्पष्ट है ||४||
लिया मच्छाचे वैशालिक मस्ra' वैशावि लतना मत्स्यो माछामोनी नेम 'ण'तसो - अनन्तराः' अनंत वार घायमेस्स तिघातमेष्यन्ति' विनाश प्राप्त ४२ ||४|| सूत्रार्थ -
For Private And Personal Use Only
એજ પ્રમાણે ભવિષ્યની ચિન્તા, ન કરનારા અને વર્તમાન કાલિક સુખની જ અભિ લાષાવાળા શકયાદિ બૌદ્ધ ભિક્ષુએ, અને આધાકર્માદિ દોષયુકત અહાર નીસીથમાત્રનું સેવન કરનારા સ્વયંર્થિકો ( જૈન સાધુએ વૈશાલિક જાતના મત્સ્યોની જેમ સંસારમાં અનેક યાતાના એ સહન કરે છે. અને તે દુઃખને એક જ વાર ભોગવીને તેઓ તેમાંથી છુટકારો પામતા નથી, પરન્તુ રહેતની જેમ તે વાર' વાર સ ંસાર સાગરમાં ડૂબાતા રહેશે તેઓ સસાર સાગરને તરી શકશે નહી. અર્થ સ્પષ્ટ હાવાથી ટીકા આપ્યા નથી 1311