SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र. श्रु. अ. १ अकारवादि-सांख्यमतनिरूपणम् १७७ अन्वयार्थ. (एवं) एवम् पूर्वोक्तप्रकारेण (जे तेउ) ये तेतु पूर्वप्रतिपादिताः (वाइणो) वादिनः तज्जीवतच्छरीरवादिनः सन्ति (तेसिं) तेषां-तजीवतच्छरीवादिनां मते (लोए) लोकः परलोकः (कओ सिया) कुतः स्यात् कथंचिदपि न संभवेदित्यर्थः । (ते) ते पूर्वोक्ताः (आरम्भनिस्सिया) आरंभनिः श्रिताः प्राणातिपाताधारम्भासक्ताः (मंदा) मन्दाः बोधविकलाः पापकर्मफलानभिज्ञाः (तमाओ) तमसः एकस्मादन्धकारात् तज्जीवतच्छरीरवादात्मककुश्रद्धानरूपात् (तमं) तमः अन्यत् नरकनिगोदादिगमनरूपं द्वितीयमन्धकारं (यंति) यान्ति प्राप्नुवन्तीति ॥१४॥ टीका‘एवं' इति एवं पूर्वोक्तप्रकारेण जे ते, ये ते भूताव्यतिरिक्त आत्मेति मन्यमाना वादिनः सन्ति 'तेसिं' तेषां वादिनाम् 'लोए' लोकः-परलोकः 'कओ सिया' कुतः स्यात्-कथं स्यात् कथमपि न संभवेत् परलोकस्य परलोकगामि -अन्वयार्थइस प्रकार जो पूर्वोक्तवादी तज्जीवतच्छरीरवादी हैं उनके मत में परलोक कैसे हो सकता है ? अर्थात् किसी भी प्रकार नहीं हो सकता । वे वादी हिंसा आदि आरंभो में आसक्त हैं, मन्द अर्थात् बोधरहित एवं पापकर्म के फल से अनभिज्ञ हैं, वे एक अन्धकार से दूसरे अन्धकार में जाने वाले हैं अर्थात् तज्जीवतच्छरीरवाद रूप कुश्रद्धान से नरकनिगोद आदि गति रूप दूसरे अन्धकार में जाने वाले हैं ॥१४॥ -टीकाथे-- इस प्रकार भूतों से आत्मा भिन्न नहीं है, ऐसा मानने वाले जो वादी हैं, उनके मत में परलोक कैसे हो सकता है ? किसी प्रकार संभव नहीं है, __-मन्वयाथપૂર્વોક્ત તજજીવતછરીરવાદીઓ એવું કહે છે કે પહેલેક કેવી રીતે સંભવી શકે ? એટલેકે તેઓ પરલકના (પરભવના અસ્તિત્વને જ સ્વીકારતા નથી. તેઓ હિંસા, આદિ આર. ભમાં આસક્ત છે, મન્દ એટલે કે બેધવિહીન અને પાપકર્મના ફળથી અનભિજ્ઞ (અજ્ઞાત) છે. તેઓ એક અંધકારમાંથી બીજા અંધકારમાં જનારા હોય છે, એટલે કે તજજીવતા રીરવાદ રૂપ કુશ્રદ્ધાન પોતે જ અંધકાર રૂપ છે. આ એક અંધકારમાં તે તે મતવાદીઓ ડૂબેલા જ છે; એટલું જ નહીં પણ આ અંધકારમાંથી નરક નિગોદ રૂપ બીજા અંધકારમાં ५. तमो नारा छे. ॥ १४ ॥ -At - પાંચ મહાભૂતથી આત્મા ભિન્ન નથી,” આ પ્રકારની માન્યતા ધરાવનારાઓ પલેકના અસ્તિત્વને જ સ્વીકાર કરતા નથી. જે પરલોકને જ અભાવ માનવામાં આવે, स. २३ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy