SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra १२ विदुला विमलाबुद्धया सेवाधर्मपरायणा । विनयामृतपानेन सफलयति जीवनम् ॥११॥ विशुद्धा 'निर्मलाबाइ' ज्ञानध्यानादिसोधमा । विनयादिसमाराध्य सफलर्यात जीवितम् ॥१२॥ पयोमुचां पयोबिन्दुसिक्तकुन्दसमा सती । गुरूणां कृत्यवचसा 'प्रफुल्लीबाई' भाषते ॥१३।। तरौ लता यथा पुष्पैः फलैश्च परिशोभते । सती 'तरुल्लताबाई' विनयादि गुणान्विता ॥१४॥ 'मजुला' मजुभावेन विनम्रा धर्मतत्परा । सफलं जीवितं चाऽस्या धन्य धन्या सतीसदा ॥१५।। 'मृदुला' मृदुभावेन सेवाधर्मपरायणा । धन्यं जन्म पुनात्येषा स्वात्मानं वचसा गुरोः ॥१६।। धर्मनिष्ठा सती साध्वी, विनयादि गुणान्विता । सेवाभावपरा नित्यं, 'जयश्री' जयकारिणी ॥१७॥ 'ज्योत्स्नाबाई' सती गच्छे, धर्मज्योतिः प्रकाशिनी । धर्भध्यानरता नित्यं, विरक्ता पापकर्मणि ॥१८॥ 'दर्शना' दर्शने निष्ठा, विशिष्टा विनयादिषु । कृतिकर्मरता साध्वी, यथारात्निक भावतः ॥१९॥ 'वनिता' च विनीताया, सतीधर्मपरायणा । जिनधर्मे च श्रद्धाल, रनन्या तस्य पालने ॥२०॥ 'मीनाक्षी' या सती सावी, तल्लीना धर्मकर्मणि । यथारात्निकसेवायां तत्परा शुभभावतः ॥२१शा 'पुष्पावती सती साध्वी ज्ञानध्यानपरायणा । विनीता नम्रभावेन, चारित्राराधने रता ॥२२॥ 'करुणाबाई' साध्वी च, करुणाकरुणालया । आराधिका वरीवति, समितिगुप्तिधारिणी ॥२३॥ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy