SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) गृह्यन्ते । तेषां पुस्तकप्रेपणाद्यर्थ धनव्ययो नैव भवति । अनियतग्राहकेभ्यस्तु शतपृष्टानां मूल्यमेको रूपकः । पुस्तकमेषणाद्यर्थ धनं च गृह्यते । पुस्तकमूल्यनहणं पुस्तकप्रेषणात्पूर्व पश्चाद्वा न, किंतु पुस्तकपापणसमय एव । नियतानियतग्राहकेभ्यः पुस्तकानि व्ह्यालुपेबलपोष्टमार्गेण प्रेष्यन्ते । केवलदशोपनिषदां पुस्तकान्यपि सहवास्माभिर्दीयन्ते, तेषां मूल्यं साधैंकविंशतिरूपकाः सन्ति, तथा दशोपनिषदः, अधिकरणमालासमेतशारीरशांकरभाष्यं चेति प्रस्थानद्वयमपि सहेव दीयते तस्य मूल्यं त्रयस्त्रिंशद्रूपकाः । पुस्तकप्रेषणार्थ धनं तु ग्राहकसकाशादेव गृह्यते । पुस्तकानि व्ह्यालुपेबलपोष्टमार्गेण प्रेष्यन्ते । तस्य धनव्ययोऽपि ग्राहकसकाशादेव गृह्यते । एतद्भन्थावलीगतपुस्तकग्रहणेच्छुभिः पुण्यपत्तनस्थानन्दाश्रममुद्रणालये, अथवा मुंबापुर्या श्री० रा०रा० 'महादेव चिमणाजी आपटे' इत्येतेषां गृहे, तथा तत्रैव मुंबापुर्या ' ज्येष्ठाराम मुकुंदजी ' इत्येतेषां रामवाडीसंज्ञकचतुप्पथस्थितपुस्तकविक्रयणालये पत्रं प्रेषणीयम् । परं च केवलदशोपनिषत्पुस्तकग्रहणेच्छुभिः प्रस्थानद्वयग्रहणेच्छुभिश्थ, आनन्दाश्रममुद्रणालये वाऽस्मद्गृह एव पत्रं प्रेषणीयम् । ग्राहकाणां पत्रमापणसमय एवाविलम्बेन पुस्तकक्रयणनियुक्तजनेभ्यः पुस्तकप्रेषणं भविष्यति । महादेव चिमणाजी आपटे, बी. ए. एल्. एल्. मुंबई युनिव्हर्सिटीचे फेलो, व मुंबई हायकोर्टाचे वकील. For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy