________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) सांप्रतं मुद्रणावस्थायां वर्तमानानि पुस्तकानि । पालकाप्यमुनिविरचितो हस्त्यायुर्वेदग्रन्थः, जयपुरमहाराजाश्रितेन संस्कृ. तपाठशालाध्यापकेन वे० शा० दाधीचपण्डितशिवदत्तेन संशोधितः ।
धन्वन्तरीयनिघण्टु राजनिघण्टुसहितो भाषाषट्रगतपर्यायशब्दसमेतद्रव्यावलिवर्णानुक्रमकोशसहितः सपरिशिष्टश्च, वे० शा० रा० रा० वैद्योपनामकैनारायणशास्त्रिभिः संशोधितः ।
एतत्स्थूलवर्णपङ्क्तेरथो यानि पुस्तकानि क्रमशः प्रदत्तानि सन्ति, तान्यस्माभिः सांप्रतं संशोध्यन्ते । अतस्तानि पुस्तकान्येप्वन्यतमं वा यस्य कस्यापि सकाशे स्याचेत, तर्हि तेनावश्यमस्मत्सकाशं प्रेषणीयम् । तेनास्मदुपरि तस्य महत्युपकृतिः स्यात् । वयमपि तस्य तत्पुस्तकं शोधनमुद्रणानन्तरं मुद्रितपुस्तकसमेतं प्रेषयिष्यामः ।
श्रीशार्ङ्गदेवकृतः संगीतरत्नाकरश्वतुरकल्लिनाथविरचितटीकासमेतः । वराहमिहिरविरचिता बृहत्संहिता भट्टोत्पलकृतटीकासमेता। अपराककृतटीकासमेता याज्ञवल्क्यस्मृतिः । तैत्तिरीयशाखीयानां संहिताब्राह्मणारण्यकानि श्रीमत्सायणाचार्यकृतभा
प्यसमेतानि । विद्यारण्यकृता छान्दोग्योपनिषद्दीपिका बृहदारण्यकोपनिपदीपिका च । नित्यानन्दकृता बृहदारण्यकोपनिषन्मिताक्षरा । अष्टादशपुराणान्तर्गतं ब्रह्मपुराणम् । कुसुमावल्याख्यटीकासंचलितो वृन्दमाधवः । तथा ना धाः शतसंख्यामिता उपनिषदश्च ।
( इत्येतानि पुस्तकानि सांप्रतं संशोध्यन्ते ) इयं ग्रन्थाव र्न प्रातिमासिकी। अस्यां बहुभिः पुस्तकैर्ग्रन्थस्य परिशोधनं भवति । यदा- शा मे सर्वेभ्यो ग्राहकेभ्यो दीयते । नियत
मूल्यं द्वादशाणका
For Private And Personal Use Only