________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२
तात्पर्यदीपिका समेता
[ ३ मुक्तिखण्डे -
नित्यानन्दनिरञ्जनामृतपरज्ञानानुभूत्या सदा नृत्यन्तं परमेश्वरं पशुपतिं भक्त्यैकलभ्यं परम् ॥ २७ ॥ लौकिकेन वचसा मुनीश्वरा वैदिकेन वचसा च तुष्टुवुः ॥ देवदेवमखिलार्तिहारिणं ब्रह्मवज्रधरपूर्वकाः सुराः ॥ २८ ॥ मुनीश्वरा महेश्वरः समस्तदेवनायकः सुरेश्वरान्निरीक्षणान्निरस्तपापपञ्जरान् अनुग्रहेण शंकरः प्रगृह्य पार्वतीपतिः समस्तवेदशास्त्रसारभूतमुत्तमोत्तमम् ॥ २९ ॥
॥
नित्यानन्देति । आत्मनः स्वभावभूतोऽपि ह्यानन्दो दशाभेदेन द्विविधः । अनित्यो नित्यश्च । मायया नित्यमावृतः सञ्शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितवृत्त्यभिव्यक्तलक्षणः स्फुरन्व्यञ्जकवृत्तिविनाशे पुनस्तिरोभवन्ननित्य इत्यर्थः । परशिवस्वभावभूतस्तु निरतिशयानन्दः कदाचिदप्यनावृत्तत्वा नित्यः । इत्थं ज्ञानमपि स्वभावभूतं मायया तिरोहितं सद्वत्यभिव्यक्तमनित्यम् । शिवस्वरूपभूतं तु ज्ञानं मायापरनाम्नाञ्जनेनानावृत्तत्वान्न कदाचिदपि म्रियत इत्यमृतम् | क्षणिकेभ्यो वृत्तिज्ञानेभ्यो निरतिशयोत्कर्षात्तत्परं ज्ञानं नित्यमखण्डैकरसं वस्त्वत्यन्तानुकूल्येन परप्रेमास्पदत्वादानन्द इति स्वस्वेतरव्यवहारकारणप्रकाशतया ज्ञानमिति च व्यपदिश्यते । तस्य च स्वप्रकाशस्य स्वभावभूतो यः प्रकाशः स एवानुभूतिरनुभवो नृत्यस्य कारणमित्यर्थः । नृत्यस्य च परानन्दाभिनयात्मकत्वं वर्णितं प्रथमखण्डे द्वितीयाध्याये ॥ २७ ॥ २८ ॥ २९ ॥ प्रदर्शयन्नटेश्वरः समस्तदेवसंनिधौ स्वनर्तनं विमुक्तिदं महत्तरं महेश्वरः ॥ समस्तलोकरक्षकं महात्मनां हृदि स्थितं निरीक्षणाहमीश्वरोऽकरोत्सभापतिः शिवः ॥३०॥ पशुपतिताण्डवदर्शनात्सुराः परममुदा विवशा विचेष्टिताः ॥
ङ. 'पि नित्यान । २ घ नाशो यतस्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only