SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ७ ] www.kobatirth.org सूतसंहिता । तस्माद्ब्रह्मात्मविज्ञानं ढं चरमविग्रहे ॥ जायते मुक्तिदं शुद्धं प्रसादादेव ॥ ७८ ॥ सूत उवाच - देहनाशानन्तरं संसारादर्शने कैमुतिकन्यायमाह - पुराऽपीति । पुरा विव ममात्रेण दर्शनं पश्चात्तु तदपि नास्तीत्यर्थः ॥ ७७ ॥ ७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्येवमुक्त्वा परमेश्वरो हरत्रयीमयोऽभीष्टफलप्रदो नृणाम् ॥ त्रिलोचनोऽम्बासहितः कृपाकरो न किंचिदप्याह पुनर्द्विजोत्तमाः ॥ ७९ ॥ निशम्य वेदार्थमशेषमच्युतः प्रणम्य शंभुं शशिशेखरं हरम् ॥ प्रगृह्य पादाम्बुजमास्तिको हरिः स्वमूर्ध्नि विन्यस्य करद्वयेन सः ॥ ८० ॥ अतिप्रसादेन शिवस्य केशवः समस्त संसारविवर्जितोऽभवत् ॥ प्रनृत्य देवोऽपि मुकुन्दसंनिधौ पुनः सुरेन्द्रैरखिलैः समावृतः ॥ ८१ ॥ पुण्डरीकपुरमाप शंकर स्तत्र सर्वगणनायकैः पुनः ॥ पुष्पराशिभिरहर्निशं मुदा पूजितश्व भगवान्सभापतिः ॥ ८२ ॥ एवं सूतवचः श्रुत्वा मुनयो वेदवित्तमाः ॥ प्रणम्य सूतं सर्वज्ञं सर्वदा करुणाकरम् ॥ ८३ ॥ १ . च नरवि । २ ग. वमच्यु । For Private And Personal Use Only ३०७
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy