SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। पिशाचिकाभिः परिपीडिता पुनः सदा महाव्याधिभिरप्यतीव सा ॥५१॥ निद्राऽपि नाभूत्पूरुषोत्तमास्याः कष्टां दशामाप सह स्वकीयैः॥ तस्या गृहं चक्रधरातिविदा__ न्रुत्पीडितो विवशः संप्रपेदे ॥५२॥ अनेकजन्मार्जितपुण्यकर्मणा विलक्षणं ब्रह्मविदं गृहागतम् ॥ विलोक्य सा भूमितले समाहिता प्रणम्य तत्पादसरोरुहद्दयम् ॥ ५३॥ स्वान्तर्गृहे शीतलगन्धतोयैः प्रक्षाल्य पादोदकमादरेण ॥ आदाय पीत्वा सुभगा विमुक्ता पिशाचिकाभिश्च समस्तरोगैः ॥ ५४॥ ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४॥ ततः प्रशान्तं सुअगाऽतिविस्मिता ___ महानुभावं परमार्थवेदिनम् ॥ अपूपशाल्योदनपूर्वकैवरः सुभोजितं चन्दनकुङ्कमादिभिः ॥ ५५ ॥ प्रशान्तं दृष्ट्वा । अतः 'शमोऽदर्शने' इति दर्शनपर्युदासान मित्त्वम् ॥५५॥ वस्त्रैः सुसूक्ष्मैश्च सुगन्धपुष्पै स्ताम्बूलवल्लीदलपूर्वकैश्च ॥ आराध्य भक्त्या सह सुप्रसन्ना तं प्रार्थयामास परात्मनिष्ठम् ॥ ५६ ॥ १ घ. 'तः प्रपश्यत्सुभ। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy