SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। २९५ वृष्टिवातातपक्लेशैहप्राप्तस्य वर्जनम् ॥ तद्रक्षाकरणं चापि ज्ञानानुत्पत्तिकारणम् ॥ १८॥ वापीकूपतंडागादिबाधस्तजलदूषणम् ॥ तथा तजलचौर्य च ज्ञानानुत्पत्तिकारणम् ॥ १९ ॥ व्याघचोरादिभीतस्य रक्षणाकरणं तथा ॥ साधूनां भयकारित्वं ज्ञानानुत्पत्तिकारणम् ॥२०॥ वश्याकर्षणविद्वेषस्तम्भोच्चाटनकारिता ॥ अभिचारक्रिया चापि ज्ञानानुत्पत्तिकारणम् ॥२१॥ अश्रौतानामिति । श्रौतं हि पाशुपतं ज्ञानोत्पत्तिकारणत्वेन महता प्रबन्धेन अपश्चितम् ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ ॥ २१ ॥ अक्षयूतविनोदश्च नृत्यगीतेषु मोहनम् ॥ अपशब्दप्रयोगश्च ज्ञानानुत्पत्तिकारणम् ॥ २२ ॥ वर्णाश्रमविशिष्टानामवमानस्तथैव च ॥ तेषां शुश्रूषणाभावो ज्ञानानुत्पत्तिकारणम् ॥ २३ ॥ पुत्रमित्रगृहक्षेत्रभ्रातृबन्धुजने रतिः ॥ अरतिगुरुपादे च ज्ञानानुत्पत्तिकारणम् ॥ २४ ॥ अभक्ष्यभक्षणश्रद्धा तथाऽभक्ष्यस्य भक्षणम् ॥ अभक्ष्यभक्षणस्पृष्टिर्ज्ञानानुत्पत्तिकारणम् ॥ २५ ॥ परस्त्रीदर्शनश्रद्धा परस्त्रीगमने रतिः ॥ परस्त्रीगमनं चापि ज्ञानानुत्पत्तिकारणम्॥ २६॥ खस्त्रीदर्शनविद्वेषः स्वस्त्रीदर्शनवर्जनम् ॥ स्वस्त्रीबाधश्व कल्याण ज्ञानानुत्पत्तिकारणम् ॥ २७॥ १ ख. ग. 'तटाकादि । २ ग. दिभिस्तस्य । ३ घ. मोदनम् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy