SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ तात्पर्यदीपिकासमेता- ज्ञानयोगखण्डम् यः स्थापयितुमुद्युक्तः श्रद्धयैवाक्षमोऽपि सः॥ सर्वपापविनिर्मुक्तः साक्षाज्ज्ञानमवाप्नुयात् ॥ ५६ ॥ यः स्वविद्याभिमानेन वेदमार्गप्रवर्तकम् ॥ छलजायादिभिर्जीयात्स महापातकी भवेत् ॥ ५७ ॥ य इमं ज्ञानयोगाख्यं खण्डं श्रद्धापुरःसरम् ॥ पठते सुमुहूर्तेषु न स भूयोऽभिजायते ॥ ५८॥ ज्ञानार्थी ज्ञानमाप्नोति सुखार्थी सुखमाठयात् ॥ वेदकामी लभेवेदं विजयार्थी जयं लभेत् ॥ ५९॥ राज्यकामो लभेद्राज्यं क्षमाकामः क्षमी भवेत् ॥ तस्मात्सर्वेषु कालेषु पठितव्यो मनीषिभिः॥६०॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे समाधिर्नाम विंशोऽध्यायः ॥२०॥ कृतकृत्यस्य किं स्थापनप्रवृत्त्याऽपीत्यत आह-योहि स्थापयितुमिति । स्वयं कृतकृत्येनापि परमकारुणिकेन शत्रोरपि भवदल्पमप्यनिष्टं न सोढव्यं किमुत सकललोकस्य प्राप्तं विद्यासंप्रदायोच्छेदलक्षणं महत्तरमनिष्टमित्यर्थः ॥ १५ ॥ ॥५६॥ ५७ ॥ ५८ ॥ ५९ ॥ ६ ॥ संहितायाश्च सूतस्य व्याख्यां तात्पर्यदीपिकाम् ।। मुस्थिरामनुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १॥ इति श्रीमत्काशीविलासश्रीक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे समा. धिनिरूपणं नाम विंशोऽध्यायः ॥ २० ॥ समाप्तमिदं ज्ञानयोगखण्डम् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy