________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय ः १७]
सूतसंहिता ।
बलादाहरणं तेषां प्रत्याहारः स उच्यते ॥ यद्यत्पश्यति तत्सर्वं ब्रह्म पश्येत्समाहितः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञेयप्रपञ्चस्य सर्वस्य ज्ञानादव्यतिरेकानुसंधानमिन्द्रियनियमनादपि प्रशस्तः प्रत्याहार इत्याह--पद्यदिति ।
"ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अश्वोवं च सृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् "
इति हि मुण्डकोपनिषत् ॥ २ ॥
प्रत्याहारो भवत्येष ब्रह्मविद्भिः पुरोदितः ॥ यदि शुद्धमशुद्धं वा करोत्यामरणान्तिकम् || ३ ||
सर्वव्यापारजातस्य ब्रह्मणि समर्पणलक्षणमपरं प्रत्याहारमाह-यदि शुद्ध
मिति ।
" यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुध्वमर्पणम् ॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः "
२२५
इति हि गीतासु || ३ ॥
तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारोऽयमुच्यते ॥ अथवा नित्यकर्माणि ब्रह्मावनबुद्धितः ॥ ४ ॥
निषिद्धानि वर्जयित्वा नित्यानां काम्यानां च फलानभिसंधानेन भगवदाराधनबुद्ध्याऽनुष्ठानलक्षणमपरं प्रत्याहारमाह- अथवा नित्येति ॥ ४ ॥
----
काम्यानि च तथा कुर्यात्प्रयाहारः स उच्यते ॥ अथवा वायुमाकृष्यं तत्तत्स्थाने निरोधयेत् ॥ ५ ॥ दन्तमूलात्पादाङ्गुष्ठपर्यन्तं प्राणस्यापकर्षणरूपमपरं प्रत्याहारमाह — अथवा वायुमिति । पूर्वस्थानादपरं स्थानं प्रति वायुमाकृष्यैकैकत्र स्थाने यावदखि - लोsपि प्राण आगत्य स्थिरो भवति तावश्चित्तं धारयेत् । अनन्तरमव स्थानान्तरं नयेदित्यर्थः ॥ ५ ॥
For Private And Personal Use Only
१. प्रतं । प्रसिद्धं । २ङ ततः । ३. घ. 'ब्य स्थानात्यानं नि | कृप स्थानान्तस्थं नि ४ . कथा । ५ घ. "रमेव स्था ।
२९