________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे विष्णुर्विश्वजगनाथो विश्वेशस्य शिवस्य तु ।
आज्ञया परया युक्तो व्यासो जज्ञे गुरुर्मम ॥४२॥ व्यासेन पुराणानां प्रणयनं प्रागुक्तं तस्य तु विष्णोरवतारत्वमिदानीमाह । विष्णुर्विश्वजगन्नाथ इति ॥ ४२ ॥
स पुनर्देवदेवस्य प्रसादादम्बिकापतेः।।
संक्षिप्य सकलान्वेदांश्चतुर्धा कृतवान्दिजाः॥४३॥ न केवलं वेदोपबृंहणाय पुराणप्रणयनम् । महतो वेदस्याल्पबुद्धिभिर्दुरवगायत्वात्तत्तच्छाखाविभागं कृत्वा संप्रदायप्रवर्तनमपि तेनैव कृतमित्याह-स पुनर्देवस्येति ॥ ४३ ॥
ऋग्वेदः प्रथमः प्रोक्तो यजुर्वेदस्ततः परः । तृतीयः सामवेदाख्यश्चतुर्थोऽथर्व उच्यते ॥४४॥ एकविंशतिभेदेन ऋग्वेदो भेदितोऽमुना।
यजुर्वेदो द्विजा एकशतभेदेन भेदितः ॥ ४५ ॥ अथर्वशब्दोऽकारान्तोऽप्यस्ति । 'अथर्वाय ज्येष्ठपुत्राय पाह' इति प्रयोगात्तेन लोके प्राचुर्येण प्रोक्तत्वाद्वेदोऽप्यथर्वः । प्रोक्तार्थे वाऽणि कृते 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिप्रकृतिभावयोरभावः ॥ ४४ ॥ ४५ ॥
नवधा भेदितोऽथर्ववेदः साम सहस्रधा।
व्यस्तवेदतया व्यास इति लोके श्रुतो मुनिः॥४६॥ गीतिविशेषः साम । गीतिषु सामाख्येति हि जैमिनिः । तदाश्रयमन्त्रयोगाद्वेदोऽपि साम । उक्ते वेदविभागे व्यासनामनिर्वचनमेव प्रमाणमाह । व्यस्तवेदतयेति । वेदान्विभज्याऽऽसमन्ताच्छिध्येभ्यो व्यस्यतीति व्यासः । व्याङावुपसौ पचायच् । व्यस्ता वेदाः शिवेनैव कर्ता महर्षिरूपेण निजेनैवावतारान्तरेण करणेनेति करणे वा घञ् ।। ४६ ॥
ख. 'ष्णोरेवावतार। २ ङ. पुराणानां प्रण। ३ ख. थों वेदः । घ, ङ. 'तोऽथर्वा वेदः ४ क. ख. ग. 'ध्येयस्यती।
For Private And Personal Use Only