SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२] सूतसंहिता। "नासाग्रे मण्डलं चान्द्रं ज्योत्स्नाजालसमन्वितम् । नादबिन्दुयुजा मध्ये वकारेण विराजितम् ॥ ध्यायन्प्रपूरयेद्वायुम्" इति ॥ १० ॥ ११ ॥ ततोऽग्निं देहमध्यस्थं ध्यायज्वालावलीमयम् ॥ बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ॥ १२॥ पश्चादिरेचयेत्प्राणं मन्दं पिङ्गलया बुधः ॥ पुनः पिङ्गलयाऽऽपूर्य वह्निबीजमनुस्मरन् ॥ १३॥ पुनर्विरेचयेद्दीमानिडयैव शनैः शनैः॥ त्रिचतुर्वत्सरं वाऽथ त्रिचतुर्मासमेव वा ॥ १४ ॥ षद्कृत्व आचरेनित्यं रहस्येवं त्रिसंधिषु ॥ नाडीशुद्धिमवाप्नोति पृथक्चिह्नोपलक्षिताम् ॥ १५॥ बिन्दुनादसमायुक्तमिति । बिन्दुरनुस्वारः । नादस्तदनुगतो ध्वनिः॥१२॥ ॥ १३ ॥ १४ ॥ १५॥ शरीरलघुता दीप्तिर्वह्नर्जठरवर्तिनः ॥ नादाभिव्यक्तिरित्येतचिह्न तत्सिद्विसूचकम् ॥ १६ ॥ नादाभिव्यक्तिरिति । अनाहतनादः स्फुरतीत्यर्थः ॥ १६ ।। यावदेतानि संपश्येत्तावदेवं समाचरेत् ॥ __ अथवैतत्परित्यज्य स्वात्मशुद्धि समाश्रयेत् ॥ १७॥ विवेकज्ञानाधिकारवतस्तु तदेव पर्याप्तं नाडीशुद्धयादिभिर्न प्रयोजनमित्याह-अथवैतदिति । पूर्वोक्ता विश्रुद्धिर्नाडीगतपित्तश्लेष्मादिशोषणेन देहशु. द्धिमाने हेतुः । विवेकज्ञानं तु नाडीपरिर्वतं स्थूलं देहं तत्र व्याप्तं लिङ्गशरीरं तदुभयोपादानं चाविद्यामात्मनः सकाशात्परिशोध्य विविक्तं सच्चिदानन्दैकरसमात्मतत्त्वं व्यवस्थापयतीति पूर्वस्मादिदं प्रशस्ततरमित्यर्थः ॥ १७ ॥ आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥ अज्ञानान्मलिनो आति ज्ञानाच्छुद्धो विभात्ययम् ॥१८॥ , ङ. 'बीजं मुनीश्वर । २ क. घ. ङ. 'क्षिताम् । ३ घ. स्फुटती । ४ घ. 'वृते स्५ । ५ ग. 'नन्दरसात्मत। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy