________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे सूत्रम् । मूलभूतवेदानुमानेन स्मृत्यादेः प्रामाण्यं तद्विरोधे त्वनुमानमेव नोदेतीति मूलाभावादुपेक्षणीयम् । अथवा यावन्मूलोपलम्भं प्रत्यक्षश्रुतिविरुद्धस्मृ. त्यावर्थो नानुष्ठेय इति सूत्रार्थः । वेदाविरोधेन चेत्मामाण्यं तर्हि ऋग्वेदेऽनुदितहोमं निन्दित्वोदितहोमो विधीयते
"प्रातः प्रातरतं ते वदन्ति पुरोदयाज्जुह्वति पेऽग्रिहोत्रम् । दिवाकीर्त्यमदिवाकीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्" इति ।। पजुर्वेदे सूदितहोमनिन्दयाऽनुदितहोमो विधीयते "यथाऽतिथये प्रद्रुताप शून्यायावसथायाऽऽहार्य हरन्ति ताहेक्तद्यदुदिते जुहोति" इति । अतः परस्परविरोधाद्वेदद्वयमप्रमाणं स्यादित्यत्राह । एक एव द्विजा वेद इति । सर्वोऽयमेक एव वेदस्तत्कुतः परस्परविरोधः । नचैवं स्ववचनव्याघातः । षोडशिग्रहणाग्रहणवचनवद्विकल्पाभिप्रायत्वादित्यर्थः ॥ ३७॥
तथाऽपि मुनिशार्दूलाः शाखाभेदेन भेदितः ।
अनन्ता वै द्विजा वेदा वेदार्थोऽपि द्विजोत्तमाः॥३८॥ कथं तर्हि भेदव्यवहारः
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः" इतिस्मृतिः । "वेदा वा एते अनन्ता वै वेदाः" इति च श्रुतिरित्यत आह । तथाऽपीति । एकस्याप्यपरिमितस्य वेदस्य केनचिदप्येकेन रूपेणाध्येतुं तदर्थस्य चानुष्ठातुमशक्यत्वादेकं वेदमृग्यजुःसामाथवभेदेन चतुर्धा विभज्य तत्रैकैकः पुनरैतरेयादिशाखाभेदेन भेदित इत्यर्थः ॥ ३८ ॥
अनन्तो वेदवेद्यस्य शंकरस्य शिवस्य तु ।
मायया न खरूपेण दिजा हा देववैभवम् ॥ ३९॥ ननु वेदशाखा एव वेदसङ्ख्याताः कथं तर्हि "एक एव रुद्रो न द्वितीयाप तस्थे" इति तैत्तिरीपक श्रुतिः । “अहमेकः प्रथममासं वामि च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः" इत्यथर्वशिरसि वचनमित्यत आह । वेदवेद्यस्येति । मायया न स्वरूपेणेति । परमार्थतो शाद्वितीयो रुद्र इत्युक्तम् । अतस्तेनैव लीलया निर्मितस्प मायामयस्य न वास्तवेन तदद्वैतेन विरोध इत्यर्थः । नन्वेतादृशी लीला क्वचिदपि लोके न दृष्टचरीत्यत आह । द्विजा
१ ख. ताडगेव तद्य।
For Private And Personal Use Only