________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेशखिनी नाम या नाडी सव्यकर्णान्तमुच्यते ॥ गान्धारी सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः॥२४॥ विश्वोदराभिधा नाडी तुण्डमध्ये व्यवस्थिता ॥
प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥२५॥ याम्यस्य पादेति । याम्यस्य पादस्य योऽङ्गष्ठस्तत्पर्यन्तमित्यर्थः ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५॥
नागः कूर्मश्च केकरो देवदत्तो धनंजयः ॥ एते नाडीषु सर्वासु चरन्ति दश वायवः ॥ २६ ॥ तेषु प्राणादयः पञ्च मुख्याः पञ्च च सुव्रत ॥
प्राणसंज्ञस्तथाऽपानः पूज्यः प्राणस्तयोर्मुने ॥ २७ ॥ दश वायव इति । तत्राऽऽद्या नव देहस्थितिहेतवः । दशमो धनंजयस्तु लौकिकः । यदाहुः"धनंजयाख्यो देहेऽस्मिन्कुर्याद्रहुविधानरवान् । स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति" इति ॥ २६ ॥ २७ ॥
आस्यनासिकयोमध्ये नाभिमध्ये तथा हृदि ॥
प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥२८॥ व्यापिनामपि प्राणानां स्थानविशेषेषु कार्यभेदकरतामभिप्रेत्याऽऽह-आस्य. नासिकयोरिति ॥ २८॥
अपानो वर्तते नित्यं गुदमेद्रोरसंधिषु॥ उदरे वृषणे कव्यां नाभौ जंघे च सुव्रत ॥२९॥ व्यानश्रोत्राक्षिमध्ये च कृकव्याङ्गष्ठयोरपि ॥ घ्राणस्थाने गले चैव वर्तते मुनिपुंगव ॥ ३०॥ उदानः सर्वसंधिस्थो विज्ञेयः पादहस्तयोः ॥
समानः सवदहषु व्याप्य तिष्ठत्यसशयः॥ ३१ ॥ ऊरुसंधिर्वङ्क्षणः ॥ २९ ॥ ३० ॥ ३१ ॥
१ घ. कृकलो।
For Private And Personal Use Only