SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः७] सूतसंहिता। यः श्रद्धयेति । श्रवणाच्छब्देशक्तितात्पर्यावधारणन्यायानुसंधानमुखेन वेदान्तज्ञानमभ्यसेत् । तस्य संसारविच्छित्तिरित्यस्मिन्नर्थे श्रुतिरस्तीत्यर्थः । सा चेयम् "वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति ॥३७॥ एवमभ्यसतस्तस्य यदि विनोऽभिजायते ॥ सर्वलोकान्क्रमामुक्त्वा भूमौ विप्रोऽभिजायते ॥३८॥ एवमभ्यसत इति । अर्जुनं प्रति भगवतोक्तम् "प्राप्य पुण्यकृताल्लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" इति ॥ ३८ ॥ सर्वलक्षणसंपन्नः शान्तः सत्यपरायणः ॥ पुनश्च पूर्वभावेन विद्वांसं पर्युपासते ॥३९॥ पुनश्चेति । 'पूर्वाभ्यासेन तेनैव हियते झवशोऽपि सः" इति । पर्युपासते । पर्युपास्ते । शपो लुगभावश्छान्दसः ॥ ३९ ॥ तत्संपर्कात्स्वमात्मानमपरोक्षीकृतो मुनिः ॥ स्वमादिव विमुच्येत स्वसंसारमहोदधेः॥४०॥ तस्मात्सर्वप्रयत्नेन स्वमुक्यर्थ बृहस्पते ॥ सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु ॥४१॥ इति श्रीसुतसंहितायां ज्ञानयोगखण्डे प्रायश्चित्तवि विनिरूपणं नाम सप्तमोऽध्यायः ॥७॥ अपरोक्षीकृत इति । संपदादित्वादावे क्विम् । आत्मानं प्रति यदपरोक्षीकरणं तस्मादित्यर्थः ॥ ४० ॥ ४१ ॥ इति श्रीमतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रायश्चित्त विधिनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥ १ क. ग. ङ. 'ब्दता। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy