________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१२
सूतसंहिता। देवदेवो महादेवः सर्वज्ञः करुणानिधिः।।
कपर्दी नीलकण्ठश्च कालकालो महेश्वरः॥ ३२॥ उक्तेऽर्थे मुनीनां संशयापनयनाय परमेश्वरवाक्यमुदाहतुं संशयानान्मुनीननुक्रामति । पुरा हिमवत इत्यादिना ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥
सोमाधुशेखरः सोमः सोमसूर्याग्निलोचनः ।
उवाच मधुरं वाक्यं मुनीनां संशयापहम् ॥ ३३॥ ईश्वर उवाच
न स्वभावाजगजन्मस्थितिध्वंसा मुनीश्वराः। न मया केवलेनापि नच केवलकर्मणा ॥ ३४॥ प्राणिनां कर्मपाकेन मया च मुनिसत्तमाः। जगतः संभवो नाशः स्थितिश्च भवति द्विजाः ॥३५॥ एवं कर्मानुरूपेण जगजन्मादि यन्मया। एष स्वभावो विप्रेन्द्रा इति वेदार्थनिर्णयः ॥ ३६ ॥ मूत उवाचएवमुक्त्वा महादेवः सर्वज्ञः करुणानिधिः । अनुगृह्य मुनिश्रेष्ठांस्तत्रैवान्तर्हितोऽभवत् ॥ ३७॥ मुनयश्च पुनर्विप्राः समाभाष्य परस्परम् । अतीव प्रीतिमापना अगमन्वेदवित्तमाः ॥ ३८॥ भवन्तोऽपि मुनिश्रेष्ठाः प्राणिकर्मानुरूपतः। सृष्ट्वा संहरतीशान इति वित्त जगत्सदा ॥ ३९ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयास्तपोधनाः।
प्रसन्नहृदयाः शर्व पूजयामासुरादरात् ॥ ४०॥ इति श्रीस्कदपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे हिर
ण्यगर्भादिविशेषसृष्टिर्नामैकादशोऽध्यायः ॥ ११॥
For Private And Personal Use Only