________________
S Maham An Kende
Acharya Sh Kailasager
Gamandi
मूरसेन चरित्रं
सान्वय भाषांतर
॥
६
॥
GARACTECORRECORAT
बखना छेदाथी उडाटतोथको भाइनी पासेज बेसी रहेवा लाग्यो. ॥ १५ ॥ त्रिभिर्विशेषकं ।। नमस्काराख्यमन्त्रेणाभिमन्त्र्य प्रासुकं पयः । तं मुहः स्मारयंश्चास्य सिषेच रसनामसौ ॥ १६ ॥
अन्वयः-असौ नमस्कार भाख्य मंत्रेण मासुकं पयः अभिमंत्र्य, मुहुः तं स्मारयन् अस्य रसनां सिषेच. ॥१६॥ अर्थ:-वळी ते सुरसेनकुमार नवकारनामना मंत्रथी पासुक जल मंत्रीने, तथा वारंवार ते नवकारमंत्रनु स्मरण करावतोयको तेनी जीवाने (ते जलवडे) सींचवा लाग्यो. ॥ १६ ॥ सेके सेके व्यथाशान्तिर्विशेषं समजायत । कमात्तस्य क्षुधार्तस्य कवले कवले यथा ॥ १७॥
अन्वय:-क्षुधा आर्तस्य यथा कवले कवले, (तथा) सेके सेके क्रमात् तस्य विशेष व्यथा शांतिः समजायत. ॥१७॥ अर्थः-श्रुधाथी पीडित बयेला मनुष्यने जेम कोळीए कोळीए शांति थाय छे, तेम (ते जलना) सिंचनथी अनुक्रमे तेने विशेष प्रकारे व्याधिनी शांति धवा लागी. ॥१७॥ निर्व्यथं निर्बणं नीरुग्निर्गन्धं च सुगन्धि च । मुहूर्तात्तन्मुखं जज्ञे क न धर्मः प्रभावभाक् ॥ १८॥ ___ अन्वयः-मुहूर्तात् तत् मुखं निबंध, निर्बण, नीरुक्, च निर्गध, च सुगंधि जज्ञे, धर्मः क प्रभाव भारु न? ॥१८॥
अर्थः-(एरीते) एक मुहूर्तजेटला समयमांज तेनुं मुख व्याधिरहित, चांदारहित, निरोगी, दुर्गधविनानु, अने सुगंधि ययु, केमके का धर्म क्या प्रभावशाली नथी होतो? ।। १८॥
For Private And Personal Use Only