________________
S Maham An Kende
Acharya
kaila
n
mandi
सूरसेन
चरित्रं
BRETRENDINESHRISHABHAR
उग्रदुर्गन्धभूः कान्तापितृमातृभिरप्यसो । चण्डालपाटक इवावगैर्दूरादमुच्यत ॥ १२ ॥
सान्वय अन्वयः-अवगैः चंडाल पाटकः इव, उग्र दुर्गंध भूः असो, कांता पित मातृभिः अपि दूरात अमुच्यत. ।। १२ ।।.
भाषांतर अर्थःचटेमार्गुभो जेम कसाइवाडाने दूर छोटी दीये तेम भपंकर दुर्गपना स्थानरूप एवा ते राजकुमारने (तेनी) स्त्रीए तथा मातापिताए पण दूर तजी दीधो. ॥ १२ ॥ तं तथाभूतमुद्भाव्य भ्रातृस्नेहवशंवदः। दुर्गन्धं दुःसहं जित्वा सुरसेनः समीपगः ॥१३॥ रोगोऽसौ यावदस्यास्ति न किंचित्तावदाहरे । म्रियते यद्यनेनैष म्रियेऽनशनतस्ततः ॥१४॥ इति न्यविशत भ्रातुरग्रेस दृढनिश्चयः।वीजयन्वसनान्तेन मक्षिका मुखपातिनीः॥१५॥ त्रिभिर्विशेषकम् ॥ __ अन्वयः-तयाभूतं तं उद्भाच्य भ्रातृ स्नेह वशंवदः सुरसेनः दुःसहं दुर्गधं जित्वा समीपगः, ॥ १३ ॥ यावत् अस्य असौ रोगः अस्ति, तावत् किंचित् न आहरे, यदि अनेन एषः म्रियते ततः अनशनतः निये, ॥१४ ।। इति दृढ निश्चयः सः मुख पातिनीः मलिकाः वसन अतेन वीजयन् भ्रातुः अग्रे न्यविशत. ॥ १५॥ त्रिमिर्विशेषकम् ।।
अर्थ:-ए रीतनी दुर्गधथी तेने एकाकी पडेलो जाणीने भाइना स्नेहने वश धयेलो ते सुरसेन ते दुःसह दुर्गधनी दरकार कर्क विना तेनी पासेज बेसवा लाग्यो, ॥ १३ ॥ तथा ज्यांसपी आनो आ रोग छे, त्यां मुधी मारे कई पण खावू नथी, अने कदाच आ रोगथी ते मरी जाय, तो मारे पण अनशन करीने मरी जवं, ॥१४ ॥ एवो दृढ निश्चय करीने ते मुखमां पढती माखीओने |31
MASK SESUASSAS
For Private And Personal Use Only