________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०००००००००००००००००००००००००००००60000000000
आनंद पमाड्या. जो ते सुखसामा श्रेष्ठ गुणो न होय तो, देव अने, असुरोनी सनामां पक्षपात केम थाय ? अर्थात् नज थाय. ॥ ५५ ॥ ए सुलसाना कया गुणे करीने था जिनेश्वर प्रनु आनंद पाम्या ? सर्व प्रकारनी परीक्षा करीने ते गुणने हुँ जाणवानी ||
अस्या गुणेन केनोंयं, रंजितो जिननायकः॥ तेमदं ज्ञातुमिचामि, कृत्वा सर्वपरीक्षणम् ॥५६॥ ध्यात्वेति हैदये धीमान, कृत्वा रूपांतरं परम् ॥ ख्यापयित्वात्मपात्रत्वं, ययाचे जेमैनं तेकाम् ॥ ५ ॥ देदती सानुकंपातस्तेनेति वारिता शम्॥
"जेमयादरतो मां त्वं, पाददालनपूर्वकम् ॥ ५ ॥ श्छा करुं बु. ॥ ५६ ॥ बुद्धिवंत एवा अंबडे, ए प्रकारे मनमां विचार करीने तथा । श्रेष्ठ एवं रूप परावर्तन करीने, वली पोतानुं पात्रपणुं जणावीने सुलसा प्रत्ये जोजन | माग्यु.॥५७ ॥ पड़ी दयाधी जोजन आपती एवी सुलसाने ते अंबडे अत्यंत थाय
For Private and Personal Use Only