________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वजपातनां सरखां ते श्रेणिक राजानां वचन सांजलीने गयुं जे चैतन्य जेनुं श्रर्थात् | मूळ पामेलो ते नागसारथी, कपाश् गएला मूलवाला वृक्षनी पेठे पृथ्वी उपर पडीगयो! ॥३॥ पड़ी ते नागसारथी महा कष्टथी चेतनाने पामीने अर्थात् सचेतन थश्ने थ त्यंत विलाप करवा लाग्यो आने वारंवार मूळ पामवा लाग्यो, वली कगेर पृथ्वीने
विललाप नृशं सं चेतना, कैयमप्योप्य मुहुर्मुमूर्च च ॥ श्रेलुनकग्निावनौ पुनर्निजनालं स्वकरैरताडयत् ॥४॥ हैदये परिचिंत्य तान् ऐथकटयगुच्यैः सुतशोकसंकुलः॥
परिवारमैरोदय शं, से गुणग्रादमनेकधा रुंदन ॥५॥ विषे श्रालोटवा लाग्यो, तेमज पोताना हाथथी पोताना कपालने कूटवा खाग्यो. unil Malपुत्रना शोकथी व्याप्त थएलो ते नागसारथी, पोताना हृदयने विषे ते पुत्रोने जूदा जूदा
स्मरण करीने तेना गुण ग्रहण करवा पूर्वक अनेक प्रकारे म्होटा सादश्री रुदन करतो तो पोताना परिवारने अत्यंत रुदन कराववा लाग्यो. ॥५॥
क०००००००००००००००००००००००००००००००००००००००
For Private and Personal Use Only