________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रंज (शरुयात) मांज रम्य, परिणामे दारुण, गुण रूप वृदोने बालवामां दावानल अनि सरखा, देहना वलने क्षय करनारा अने नाशवंत एवा ए कामनोगोने धिक्कार | था! ॥ नए ॥ ते कारण माटे जे पुरुष ए कामने विपे प्रीति करे , ते पुरुष खरेखर
तदेषु कामेषु करोति यो रेति, सँ एव मूकधुरंधरो नुवि॥ इमानिदानीमहमंप्यसंस्तुतान्, परित्यजाम्येकपदे व॒तं श्रये ॥ ए॥
(शार्दूलांवक्रोडितवृत्तम् ), ध्यात्वैवं सुचिरं विमुक्तविषया गत्वार्थ पित्रोः पुरः, तत्सर्वं स्वकृतं निवेद्य पितरावाटव्य गाढाग्रहात्॥
पित्री कोरितसन्महेन किल मुज्येष्टाकुंमायें सा, जैग्राद बैतमात्मना गवती श्रीचंदनासंनिधौ ॥ १॥ पृथ्वीमा मूखोंनी मध्ये एक धुरंधर ने. तेथी हमणां पण हुँ नहिं वखणायला ए काम जानोगोने एकी वखते त्याग करीने व्रतनो आश्रय करूं. अर्थात् व्रत थादरूं.॥ एala हए प्रकारे घणा काल सुधी विचार करीने पड़ी त्याग कस्यो वे विषय जेणीए एवी
रू०००००००००0000000000000००००००००००००००००
For Private and Personal Use Only