________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुखसा०
॥६
॥
०००००००००००००००००००००००००००००००००००००००
चेटक राजानीए प्रकारनी चेष्टाने सांजलीने विरक्त चित्तवाली सुजेष्टा पुत्री पण पो-सर्गधयो. ताना हृदयने विषे था प्रकारे विचार करवा लागी. “अरे! आलोकने विषे ते जोगने धिक्कार था! के, जे लोगोने माटे व्हेनो पण पोतानी वीजीव्हेनने तत्काल उतरे।
सुपि श्रुत्वापि तदीयचेष्टितं, विरक्तचित्तेति हँदि व्यचिंतयत् ॥ धिगैस्तु नोगानिद तान् स्वीपि यत्कृते चुतं वंचयते स्वसारमाः॥ ७ ॥ "धिगैस्तु कामान् मलमूत्रसंनवान्, परानवानां विहितास्पदान् सदा ॥
"निमेषमात्रं तनुसौख्यकारकान्, प्रनूतकालं नरकासुखप्रदान् ॥1॥ al धिगैस्तु किंपाकफलोपमानिमान्, मुखैकरम्यान् परिणामदारुणान् ॥
गुणधुमाणां देववन्दिसंनवान्, दयंकरान् देवलस्य नश्वरान् ॥५॥ मलमूत्र ने कारण जेमर्नु अर्थात् मलमूत्रथी उत्पन्न थता, वली निरंतर परानवोना स्था-॥ ६॥ नरूप, निमेषमात्र शरीरने सुखकारी अने घणा काल सुधी नरकना फुःखने आपनारा कामनोगोने धिक्कार था.॥॥ वली किंपाक वृक्षना फलनी उपमावाला, फक्त था-1||
For Private and Personal Use Only