SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ सुदर्शनचरितम् [ ८, ६४हरिवो कानने क्रीडन् कपिर्वा तरुषु भ्रमन् । अलिवा कुसुमास्वादी सुस्वरो वा सुरोत्तमः ।।६४॥ निःशङको मानसे नित्यं सदृष्टिा स्ववृत्तिषु । अप्रमादी च कार्येषु भटो वा बालकोऽपि सन् ॥६५।। एकदा सुभगः सोऽपि माघमासे सुदुःसहे । पतच्छीतभराक्रान्तप्रकम्पितजगज्जने ॥६६।। संध्याकाले समादाय श्रेष्ठिनो गोकदम्बकम् । समागच्छन् वने रम्ये मुनीन्द्रं वीक्ष्य चारणम् ।।६७। तारणं भववाराशौ भव्यानां शर्मकारणम् । एकत्वभावनोपेतं सङ्गद्वयविवर्जितम् ॥६८।। रत्नत्रयसमायुक्तं चतुर्ज्ञानसमन्वितम् । पञ्चाचारविचारजं पञ्चमीगतिसाधकम् ॥६२ ।। महाभक्तिभरोपेतं पञ्चाप्तेषु निरन्तरम् । षडावश्यकसत्कर्मप्रतिपालनतत्परम् ॥७०॥ षटसुजीवदयावल्लीप्रसिञ्चनधनाधनम् । षड्लेश्यासुविचारझं सप्ततत्त्वप्रकाशकम् ।।७१।। सप्तपातालदुःखौघनिवारणविदांवरम् । कर्माष्टकक्षयोद्युक्तं मदाष्टकहरं परम् ||७२।। नवधा ब्रह्मचर्याढ्यं पदार्थनवकोविदम् । जिनोक्तदशधाधर्मप्रतिपालनसंविदम् ॥७३॥ एकादशप्रकारोक्तप्रतिमाप्रतिपादकम् । द्वादशोक्ततपोभारसमुद्धरणनायकम् ॥१४॥ द्वादशप्रमितव्यक्तानुप्रेक्षाचिन्तनोद्यतम् । त्रयोदशजिनेन्द्रोक्तचारुचारित्रमण्डितम् ।।७।। चतुर्दशगुणस्थानप्रविचारणमानसम् । प्रमादैः पञ्चदशभिर्विनिर्मुक्तं गुणाम्बुधिम् ॥७६।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy