________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[ ८, ३८इत्यादि संस्तुतिं कृत्वा जिनानां संपदाप्रदाम् । पुनः पुनर्नमस्कृत्य ततो भव्यशिरोमणिः ।।३८॥ ज्ञानिनं गुरुमानम्य नाम्ना विमलवाहनम् । शुद्धरत्नत्रयोपेतं कुमतान्धतमोरविम् ॥३६।। संजगाद मुने स्वामिन् सर्वसत्त्वहितंकर। पूर्वजन्मप्रसंबन्धं मम त्वं वक्तुमर्हसि ॥४॥ सोऽपि स्वामी कृपासिन्धुव्यबन्धुर्जगौ मुनिः। शृणु त्वं भो महाभव्य सुदर्शन मदीरितम् ॥४१।। अत्रैव भरतक्षेत्रे पवित्रे धर्मकर्मभिः । विन्ध्यदेशे सुविख्याते पुरे कौशलसंज्ञके ॥४२॥ भूपालाख्यो नृपस्तस्य राज्ञी जाता वसुन्धरा। लोकपालस्तयोः पुत्रः शूरो वीरो विचक्षणः ॥४३।। एवं स पुत्रपौत्रादिपरिवारैः परिष्कृतः । भूपालो निजपुण्येन कुर्वन राज्यं सुखं स्थितः ॥४४॥ एकदा तस्य भूपस्य सिंहद्वारे मनोहरे। रक्ष रक्षेति भो देव पूत्कारं चक्रिरे जनाः ।।४५।। तमाकर्ण्य नृपोऽनन्तबुद्धिमन्त्रिणमाजगौ । किमेतदिति स प्राह मन्त्री शृणु महीपते ॥४६।। अस्मादक्षिणदिग्भागे गिरौ विन्ध्ये महाबली। व्याघ्रनामा च भिल्लोऽस्ति कुरङ्गी नाम तत्प्रिया ॥४॥ स व्याघ्रो व्याघ्रवत्रो दुष्टात्मा वा यमोऽधमः। अहंकारमदोन्मत्तो नित्यं कोदण्डकाण्डभाक् ॥४८॥ स पापी कुरुते देव प्रजानां पीडनं सदा । तस्मादियं प्रजा गाढं पूत्कारं कुरुते प्रभो ॥४९।। श्रुत्वा भूपालनामा च मन्त्रिवाक्यं नृपो रुषा। जगौ कोऽयं कुधीभिल्लो मत्प्रजादुःखदायकः ॥५०॥
For Private And Personal Use Only