________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८, १२
सुदर्शनचरितम् हा मया मूढचित्तेन दुष्टस्त्रीवञ्चितेन च । विचारपरिशून्येन चक्रे साधुप्रपीडनम् ।।१२।। इत्यादिकं विचार्याशु स्वचित्ते च सुदर्शनम् । भक्तितस्तं प्रणम्योच्चैर्जगौ भो पुरुषोत्तम ॥१३।। मयाज्ञानवता तुभ्यं दत्तो दोषो वधादिकृत् । तथापि क्षम्यतां मेऽत्र दुराचारविजृम्भणम् ॥१४॥ त्वं सदा जिनधर्मज्ञस्त्वं सदा शीलसागरः । त्वं सदा प्रशमागारं त्वं सदा दोषवर्जितः ॥१५॥ यथा मेरुगिरीन्द्राणामिह मध्ये महानहो । क्षीरसिन्धुः समुद्राणां तथा त्वं भव्यदेहिनाम् ॥१६॥ अतस्त्वं मे कृपां कृत्वा दयारससरित्पते । अर्धराज्यं गृहाणाशु वणिग्वंशशिरोमणे ॥१७॥ तन्निशम्य स च प्राह भो राजन् भुवनत्रये । प्राणिनां च सुखं दुःखं शुभाशुभविपाकतः ॥१८॥ अत्र मे कर्मणा जातं यद्वा तद्वा महीतले । कस्य वा दीयते दोषस्त्वं च राजा प्रजाहितः ॥१०॥ शृणु प्रभो मया चित्ते प्रतिज्ञा विहिता पुरा । एतस्मादुपसर्गाच्चेदुद्धरिष्यामि निश्चितम् ।।२०।। ग्रहीष्यामि तदा पञ्चमहाव्रतकदम्बकम् । भोजनं पाणिपात्रेण करिष्यामि सुयुक्तितः ।।२१॥ ततो मे नियमो राजन् राज्यलक्ष्मीपरिग्रहे । इत्याग्रहेण सर्वेषां क्षमा चक्रे त्रिशुद्धितः ॥२२॥ युक्तं सतां सदा लोके क्षमासार विभूषणम् । यथा सर्व क्रियाकाण्डे दर्शनं शर्मकारणम् ।।२३।। ततो जिनालयं गत्वा पवित्रीकृतभूतलम् । पूजयित्वा जिनांस्तत्र शकचक्रिसमर्चितान् ॥२४॥
For Private And Personal Use Only