________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽधिकारः
अथ श्रेष्ठीमहाशीलप्रभावं पुण्यपावनम् । श्रुत्वा राजी भयत्रस्ता भूपतेः पापकर्मणा ॥१॥ गले पाशं कुधीः कृत्वा मृत्वा सा पाटलीपुरे। संजाता व्यन्तरी देवो दुष्टात्मा पापकारिणी ॥२॥ पण्डिता धात्रिका सापि चम्पापुर्याः प्रणश्य च । पाटलीपुरमागत्य तत्रस्थां देवदत्तिकाम् ॥३॥ वेश्यां प्रतिजगौ स्वस्य वृत्तकं धृष्टमानसा । रूपाजीवापि तच्छत्वा धात्रिका प्राह गर्वतः ॥४॥ कपिला किं विजानाति ब्राह्मणी मूढमानसा। साभया च भयत्रस्ता चातुरी किं च वेत्त्यलम् ।।५।। अहं सर्व विजानामि कन्दर्परसकूपिका । कामशास्त्रप्रवीणा च जगदम्चनतत्परा ॥६॥ मत्कटाक्षशरवातैहता हर्यादयोऽपि ये । त्यक्त्वा व्रतादिकं यान्ति कस्ते धीरो वणिक सुतः ॥७॥ उर्वशीव च ब्रह्माणं सुदर्शनमनुत्तरम् । सेवेऽहं स्वेच्छया गाढं तदा स्यां देवदत्तिका ।1८॥ प्रतिज्ञामिति सा चक्रे तदने गणिका कुधीः। सत्यं कामातुरा नारी न वेत्ति पुरुषान्तरम् ।।१।। जन्मान्धको यथा रूपं मत्तो वा तत्त्वलक्षणम् । तथान्योऽपि न जानाति कामी शीलवतां स्थितिम् ॥१०॥ अथातो नृपतिः श्रुत्वा यक्षेणोक्तं सुनिश्वितम् । दुराचारं स्त्रियः स्वस्य पश्चात्तापं विधाय च ॥११॥
For Private And Personal Use Only