________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-७, ६३ ]
सप्तमोऽधिकारः ततोऽम्बरे सुविस्तीर्णे चन्द्रमाः समभूत् स्फुटः । स्वकान्त्या तिमिरध्वंसी संस्फुरन् परमोदयः॥५१।। जनानां परमाह्लादी जैनवादीव निर्मलः। मिथ्यामार्गतमःस्तोमविनाशनपटुर्महान् ॥५२॥ एवं तदा जनैः स्वस्वकर्मसु प्रविजृम्भिते । अर्द्धरात्रौ तदा चन्द्रमण्डले मन्दतामिते ॥५३॥ कालरात्रिरिवोन्मत्ता पण्डिता पुनरागता । यत्रास्ते स महाधीरो ध्यायन् श्रीपरमेष्ठिनः ॥५४॥ तं प्रणम्य पुनः प्राह त्यक्तकायं सुनिश्चलम् । जीवानां ते दयाधर्मो विख्यातो भुवनत्रये ॥५५।। ततः कामग्रहग्रस्तां महीपतिनितम्बिनीम् । त्वदागमनसद्वाञ्छां चातकी वा धनागमे ॥५६॥ कुर्वती शीघ्रमागत्य तत्र तां सुखिनी कुरु । अद्यैव सफलं जातं ध्यानं ते वणिजांपते ॥५७॥ तया साढे महाभोगान स्वर्गलोकेऽपि दुर्लभान् । कुरु त्वं परमानन्दात् किं पश्चिन्तनादिभिः ।।५८|| गदित्वेति पुनानाच्चालनाय पुनश्च सा। नानासरागगीतानि सरागवचनैः सह ॥५९।। चक्रे तथापि धीरोऽसौ यावद् ध्यानं न मुञ्चति । तावत्सा पापिनी शीघ्रं साहसोद्धतमानसा ॥६०॥ तं समुद्धृत्य धृष्टात्मा श्रेष्ठिनं ध्यानसंयुतम् । स्वस्कन्धे च समारोप्य वस्त्रेणाच्छाद्य वेगतः ॥६॥ समानीय च तत्तल्पे महामौनसमन्वितम् । पातयामास दुष्टात्मा किं करोति न कामिनी ॥६२॥ अभयादिमती वीक्ष्य तं सुरूपनिधानकम् । संतुष्टा मानसे मूढा धन्याहं चाद्य भूतले ॥६३।।
For Private And Personal Use Only