________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[७, ३४पापिनी पण्डिता प्राह तं विलोक्य कुधीर्वचः। त्वं धन्योऽस्ति वणिगवर्य त्वं सुपुण्योऽसि भूतले ॥३८।। यदत्र भूपतेर्भार्याभयादिमतिरुत्तमा। त्वय्यासक्ता बभूवात्र रूपसौभाग्यशालिनी॥३९॥ कन्दर्पहस्तभल्लिा जगच्चेतोविदारणी । अतस्त्वं शीघ्रमागत्य तदाशां सफलां कुरु ॥४०॥ यद् भुज्यते सुखं स्वर्गे ध्यानमौनादिकश्रमैः । तत्सुखं भुव भो भद्र तया सार्द्ध त्वमत्र च ।।४।। किमेतैस्ते तपःकष्टैः कार्य कष्टशतप्रदैः। इदं सर्व त्वयारब्धं परित्यज्यैहि वेगतः॥४२॥ इत्यादिकैस्तदालापैः स श्रेष्ठी ध्यानतस्तदा । न चचाल पवित्रात्मा किं वातैश्चाल्यतेऽद्रिराट् ।।१३।। तदास्तं भास्करः प्राप्तो वान्यायं द्रष्टुमक्षमः । सत्यं येऽन्न महान्तोऽपि ते दुायपराङमुखाः ॥४४|| तदा संकोचयामासुः पद्मनेत्राणि सर्वतः। पद्मिन्यो निजबन्धोश्च वियोगो दुस्सहो भुवि ॥४५।। भानौ चास्तं गते तत्र चाम्बरे तिमिरोत्करः। जज़म्भे सर्वतः सत्यं स्वभावो मलिनामसौ ॥४६।। रेजे तारागणो व्योम्नि तदा सर्वत्र वर्तुलः । नभोलक्ष्म्याः प्रियश्चारुमुक्ताहारोपमो महान् ॥४७॥ गृहे गृहे प्रदीपाश्च रेजिरे सुमनोहराः। सस्नेहाः सद्दशोपेताः सुपुत्रा वा तमश्छिदः ॥४८॥ ततः स्ववेश्मसु प्रीता भोगिनो वनितान्विताः। नानाविलासभोगेषु रताः संमृतिवर्द्धिनः ।।४।। योगिनो मुनयस्तत्र बभूवुानतत्पराः । स्वात्मतत्त्वप्रवीणास्ते संमृतिच्छेदकारिणः ।।५०||
For Private And Personal Use Only