________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-७, ३७ ]
सप्तमोऽधिकारः
कुष्ठी कृष्णभुजङ्गोऽपि सम्मुखः पवनोऽभवत् । नानाविधोपशब्दश्च बभूवातिदुरन्तकः ||२५|| शृगाल्यो दुःस्वरं चक्रुरुपसर्गस्य सूचकम् । तथापि स्वत्रते सोऽपि दृढचित्तः सुदर्शनः ||२६|| गत्वा प्रेतवनं घोरं कातराणां सुदुस्तरम् । प्रज्वलच्चितिकारौद्रपावकेन भयानकम् ||२७|| रटत्पशुभिराकीर्ण दण्डिनो मन्दिरोपमम् । प्रोच्छलद्भस्मसंघातं समलं दुष्टचित्तवत् ||२८|| तत्र सोsपि सुधीः कायोत्सर्गेणास्थात्सुराद्रिवत् । निर्जिताक्षो जिताशङ्को जितमोहो जितस्पृहः ||२२||
श्रीजिनोक्तमहासप्ततत्त्व चिन्तनतत्परः । अहं शुद्धनयेनोच्चैः सिद्धो बुद्धो निरामलः ||३०|| सर्वद्वन्द्वविनिर्मुक्तः सर्वक्लेशविवर्जितः । चिन्मयो देहमात्रोऽपि लोकमानो विशुद्धिभाक् ॥३१॥ मुक्त्वा कर्माणि संसारे नास्ति मे कोऽपि शत्रुकः । धर्मो जिनोदितो मित्रं पवित्रो भुवनत्रये ॥ ३२ ॥ दशलाक्षणिको नित्यं देवेन्द्रादिप्रपूजितः । येन भव्या भजन्त्युच्चैः शाश्वत स्थानमुत्तमम् ||३३|| शरीरं सुदुराचारं पूतिबीभत्सु निर्घृणम् । पोषितं च क्षयं याति क्षणार्द्धेनैव दुःखदम् ||३४|| अस्थिमांसवसाचर्ममलमूत्रादिभिर्भृतम् ।
चाण्डालगृहसंकाशं संत्याज्यं ज्ञानिनां सदा ||३५|| तत्राहं मिलितश्चापि क्षीरनीरवदुत्तमः । शुद्धनिश्चयतः सिद्धस्वभावः सद्गुणाष्ठकः ॥३६॥ इत्यादिकं सुधीश्चित्ते वैराग्यं चिन्तयंस्तराम् । यावदास्ते वणिग्वर्यस्तावत्तत्र समागमत् ||३७||
For Private And Personal Use Only
५९