________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७, १२
सुदर्शनचरितम् त्वयायं नाशितः कष्टं राज्ञीपुत्तलको वृथा। न ज्ञायते त्वया मूढ राज्ञी कामव्रतोद्यता ।।१२।। करिष्यति दिनान्यष्टौ पूजा मृन्मयपूरुषे । रात्री जागरणं चापि तदर्थं प्रेषितास्म्यहम् ॥१३।। सेयं मूर्तिस्त्वया भग्ना नाशो जातः कुलस्य ते । नित्यं मायामया नारी किं पुनः कार्यमाश्रिता ॥१४॥ तदाकर्ण्य प्रतीहारः स भीत्वा निजचेतसि । ' भो मातस्त्वं क्षमां कृत्वा सेवकस्य ममोपरि ।।१५।। मूढोऽहं नैव जानामि व्रतपूजादिकं हृदि ! अद्य प्रभृति यत्किचित्त्वया चानीयते शुभे ॥१॥ तदानीय विधातव्यं यत्तुभ्यं रोचते हितम् । न मया कथ्यते किंचिन्निःशका ह्येहि सर्वदा ॥१७॥ गदित्वेति स तत्पादद्वये लग्नो मुहुर्मुहुः। कृते दोषे महत्यत्र साधवो दीनवत्सलाः ॥१८॥ भवन्त्येव तथा मातस्त्वया संक्षम्यतां ध्रुवम् । तेनेति प्रार्थिता धात्री क्षान्त्वा स्वगृहमागता ॥१९॥ दिने दिने तया सर्वे द्वारपाला वशीकृताः । स्त्रीणां प्रपञ्चवाराशेः को वा पारं प्रयात्यहो ॥२०॥ अथाष्टमीदिने श्रेष्ठी सोपवासो जितेन्द्रियः। मुनीन्नत्वा तथारम्भं परित्यज्य च मौनभाक् ।।२१।। प्रतस्थे पश्चिमे यामे श्मशानं प्रति शुद्धधीः । उत्तिष्ठतस्तदा तस्य विलग्नं वसनं क्वचित् ।।२२।। ब्रुवद्वा तस्य तद्व्याजान्न गन्तव्यं त्वयाद्य भो। सुदर्शनोपसर्गस्य न त्वं योग्यो भवस्यहो ॥२३॥ पुनर्गच्छति पन्थानं तस्मिन्मार्गे बभूव च । दुनिमित्तगणो निन्द्यो दक्षिणो रासभो रटन् ॥२४॥
For Private And Personal Use Only