________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[६, ७४स्त्रियश्चापि विशेषेण शोभन्ते शीलमण्डिताः । अन्यथा विषवल्लो रूपायैः संयुता अपि ॥७७॥ कामाकुलाः खियः पापा नैव पश्यन्ति किंचन । कार्याकार्ये यथान्धोऽपि पापतो विकलाशयः ॥७॥ स्वेच्छया कार्यमाधातुं विरुद्धं योषितां भवेत् । यथामृतमहादेवी कुब्जकासक्तमानसा ।।७।। पतिं समातृकं हत्वा संप्राप्ता नरकक्षितिम् । तथा ते कथमुत्पन्ना कुबुद्धिः पापपाकतः ।।८०|| सुखी दुःखी कुरूपी च निर्धनो धनवानपि । पित्रा दत्तो वरो योऽसौ स सेव्यः कुलयोषिताम् ।।८१॥ भर्ता ते भूपतिर्मान्यो रूपादिगुणसंचयः। तस्य किं क्रियते देवि वञ्चनं पापकारणम् ॥८२।। भद्रं न चिन्तितं भद्रे त्वयेदं कर्म निन्दितम् । तस्मात्स्वकुलरक्षार्थ स्वचित्तं त्वं वशीकुरु ।।८३॥ तथा त्वं स्मर भो पुत्रि सुशीलाः सारयोषितः। तीर्थेशां जननी सीताचन्दनाद्रौपदीमुखाः ॥८४॥ नीली प्रभावती कन्या दिव्यानन्तमतीमुखाः। याः स्वशीलप्रभावेन पूजिता नृसुरादिभिः ॥८५।। परस्त्रीः परभत श्व परद्रव्यं नराधमाः। ये वाञ्छन्ति स्वपापेन दुर्गतिं यान्ति ते खलाः ॥८६॥ सुदर्शनोऽपि पूतात्मा परस्त्रीषु पराङ्मुखः। श्रावकाचारसंपन्नो जिनेन्द्रवचने रतः ॥८७॥ स्वयोषित्यपि निर्मोहः सेवनं कुरुतेऽल्पकम् । कथं स कुरुते भव्यः परस्त्रीस्पर्शनं सुधीः ॥८॥ तथा कुलस्त्रिया चापि परित्यज्य निजं पतिम् । सर्वथा नैव कर्तव्या परपुंसि मतिध्रुवम् ॥८९॥
For Private And Personal Use Only