________________
Shri Mahavir Jain Aradhana Kendra
-६, ५०
www.kobatirth.org
]
षष्ठोऽधिकारः
कर्मणामुदयेनात्र बहीरम्यं वपुश्च मे । इन्द्रवारुणिकं वात्र फलं मेऽस्ति शरीरकम् ||३८|| अस्माकं च कदाप्यत्र वार्त्ता मित्रेण नोदिता । तवाग्रे सर्वविप्राणां कुलाम्भोरुहभानुना ||३९|| इति श्रुत्वा वचस्तस्य मानसोद्वेगकारकम् । हताशा स्वमुखं कृत्वा कृष्णवर्णं सुदुःखिता ||४०|| मानभङ्गं तरां प्राप्य कपिला कुलनाशिनी । स्वरात्तं विमुच्याशु स्थिता सा चाप्यधोमुखी ||११|| अस्थाने ये कुर्वन्ति भोगाशां पापवञ्चिताः । ते सदा कातरा लोके मानभङ्गं प्रयान्ति च ॥ ४२॥ सोऽप्यगात्स्वगृहं शीघ्रं व्याघ्यास्त्रस्तो मृगो यथा । मत्वेति दुष्टयोषित्सु विश्वासो न विधीयते ॥ ४३ ॥ ये सन्तो भुवने भव्या जिनेन्द्रवचने रताः । येन केन प्रकारेण शीलं रक्षन्ति शर्मदम् ॥४४॥ ये परखीरता मूढा निकृष्टास्ते महीतले । दुःखदारिद्र्यदुर्भाग्यमानभङ्गं प्रयान्ति ते ॥ ४५ ॥ ज्ञात्वेति मानसे सत्यं जिनोक्तं शर्मदं वचः । शीलरत्नं प्रयत्नेन पालनीयं सुखार्थिभिः ॥ ४६ ॥ ततः श्रेष्ठी विशुद्धात्मा स भव्यः श्री सुदर्शनः । स्वशीलरक्षणे दक्षो यावत्संतिष्ठते सुखम् ॥४७॥ कुर्वन् धर्मं जिनप्रोक्तं सर्वप्राणिसुखावहम् । तावन्मधुः समायातो मासो जनमनोहरः ॥४८॥ वनस्पतिनितम्बिन्याः प्रियो वा प्रमदप्रदः । कामिनां सुतरां रम्यो महोत्सव विधायकः || ४९ ॥ जलाशयानपि व्यक्तं सुविरजीकुर्वस्तराम् । विरेजेस मधुर्नित्यं संगमो वा सतां हितः ॥५०॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
५१