________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
इत्यादि धर्मसद्भावं श्रुत्वा ते भूमिपादयः । सर्वे तं सुगुरुं नत्वा परमानन्दनिर्भराः ||६३ || केचिद्रव्याव्रतं शीलं सोपवासं जिनोदितम् । सम्यक्त्व पूर्वकं लात्वा विशेषेण वृषं श्रिताः ॥ ६४ ॥ तदा वृषभदासस्तु श्रेष्ठी वैराग्यमानसः । चित्ते संचिन्तयामास संसारासारतादिकम् ||६५|| यौवनं जरसाक्रान्तं सुखं दुःखावसानकम् । शरदभ्रसमा लक्ष्मीर्लोकेन स्थिरतां व्रजेत् ॥६६॥ अहो मोहमहाशत्रु वशीभूतेन नित्यशः । वृथा कालो मया नीतो रामाकनकतृष्णया ||३७|| पुत्रमित्रकलत्रादि सर्व बुद्बुदसंनिभम् । भोगा भोगीन्द्रभोगाभाः सद्यः प्राणप्रहारिणः ||६८ || यमः पापी खलः क्रूरः प्राणिनां प्राणनाशकृत् । समीपस्थोऽपि न ज्ञातो मया मुग्वेन तत्त्वतः ||६९|| कांश्चिद्गृह्णाति गर्भस्थान बालकान यौवनोचितान् । सस्वान् निःस्वान् गृहे वासान् वनस्थांस्तापसानपि ॥ ७० ॥ हन्ति दण्डी दुरात्मात्र सर्वान् दावानलोपमः । मन्यमानस्तृणं चित्ते ये जगद्बलिनो भुवि ॥ ७१ ॥ रूपलक्ष्मीमदोपेताः परिवारः परिष्कृताः । तानपि क्षणतः पापी क्षयं नयति सर्वथा ॥७२॥
।
तस्माद्यावदसौ कायः स्वस्थः पटुभिरिन्द्रियैः । यावदन्तं न यात्यायुः करिष्ये हितमात्मनः ॥७३॥ चिन्तयित्वेति पूतात्मा श्रेष्ठी निर्वेदतत्परः । समाधिगुप्तनामानं तं प्रणम्य कृताञ्जलिः ॥ ७४ ॥ प्रोवाच भो मुने स्वामिन् भव्याम्भोरुहभास्करः । त्वं सदा श्रीजिनेन्द्रोक्तस्याद्वादाम्बुधिचन्द्रमाः ॥७५॥
For Private And Personal Use Only
[ ५, ६२