________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[४, ६३तस्य सागरदत्तस्य पुत्रिकां कुलदीपिकाम् । वस्त्राभरणसंदोहैर्मण्डितां तां मनोरमाम् ॥६३॥ सखीभिः संयुतां पूतां पूजार्थ निजलीलया। जिनालयं प्रगच्छन्ती समालोक्य सुविस्मितः॥४॥ स प्राह कपिलं मित्र किमेषा सुरकन्यका । किमेषा किन्नरी रम्भा किं वा चैषा तिलोत्तमा ।।६५।। किं वा विद्याधरी रम्या किं वा नागेन्द्रकन्यका। आगता भूतले सत्यं ब्रहि त्वं मे विचक्षण ॥६६।। तं निशम्य सुधीः सोऽपि जगाद कपिलो द्विजः। शृणु त्वं मित्र ते वच्मि वचः संदेहनाशनम् !!६७|| अत्रैव पत्तने रम्ये श्रेष्ठी सागरदत्तवाक । श्रीजिनेन्द्रपदाम्भोजसेवनैकमधुव्रतः॥६८॥ श्रावकाचारपूतात्मा दानपूजाविराजितः । सती सागरसेनाख्या तत्प्रिया सुमनःप्रिया ॥६९।। सत्यं स एव लोकेऽस्मिन् गृहवासः प्रशस्यते । यत्र धर्मे गुणे दाने द्वयोर्मेधा सदा शुभा ॥७०।। तयोरेषा सुता सारकन्यागुणविभूषिता । पुण्येन यौवनोपेता कुलोद्योतनदीपिका ।।७१।। तदाकर्ण्य कुमारोऽपि मानसे मोहितस्तराम् । लक्ष्मी वात्र हरिवीक्ष्य संजातः कामपीडितः ॥७२।। स्वमन्दिरं समागत्य शय्यायां संपपात च । तां चित्ते देवतां वोच्चैः स्मरति स्म स्मराकुलः ॥७३॥ तच्चिन्तया तदा तस्य सर्वकार्यसमन्वितम् । अन्नं पानं च ताम्बूलं विस्मृतं धिक् स्मराग्निकम् ।।७४।। चन्दनागुरुकर्पूरपुष्पशीतोपचारकः । तस्य कामाग्निकुण्डे च संप्रजाता घृताहुतिः ।।५।।
For Private And Personal Use Only