________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१, ३६]
चतुर्थोऽधिकारः द्वौ पादौ तस्य रेजाते स्वङ्गलीभिः समन्वितौ । सपत्रं कमलं जित्वा लभणश्रीविराजितौ ॥ २४ ॥ इत्यादिकं जगत्सारं तस्य रूपं मनःप्रियम् । किं वय॑ते मया योऽत्र भावीत्रैलोक्यपूजितः ।। २५ ।। वाणी तस्य मुखे जाता सज्जनानन्ददायिनी । तस्याः किं कथ्यते याने सर्वतत्त्वार्थभाषिणी ।। २६ ॥ ततो महोत्सवैः पित्रा जैनोपाध्यायसंनिधौ । पाठनार्थ स पूतात्मा स्थापितो धीमता सुतः ।। २७ ॥ पुरोहितसुतेनामा स कुर्वन् पठनक्रियाम् । कपिलाख्येन मित्रेण विनय रञ्जिताखिलः ।। २८ ।। पूर्वपुण्येन भन्योऽसौ सर्वविद्याविदांवरः । संजातः सुतरां रेजे मणिर्वा संस्कृतो बुधैः ॥ २९ ।। अक्षराणि विचित्राणि गणितं शास्त्रमुत्तमम् । तर्कव्याकरणान्युच्चैः काव्यच्छन्दांसि निस्तुषम् ॥ ३० ॥ ज्योतिष्क वैद्यशास्त्राणि जैनागमशतानि च श्रावकाचारकादीनि पठति स्म यथाकमम् ॥ ३१ ॥ विद्या लोकद्वये माता विद्या शर्मयशस्करी। विद्या लक्ष्मीकरा नित्यं विद्या चिन्तामणिर्हितः ।। ३२ ॥ विद्या कल्पद्रमो रम्यो विद्या कामदुदा च गौः । विद्या सारधनं लोके विद्या स्वर्मोक्षसाधिनी ।। ३३ ।। तस्माद्भव्यैः सदा कार्यो विद्याभ्यासो जगद्धितः । त्यक्त्वा प्रमादकं कष्टं सद्गुरोः पादसेवया ।। ३४ ॥ एवं विद्यागुणैर्दानैर्मानैर्भव्यानुरञ्जनैः। स रेजे यौवनं प्राप्य सुतरां सज्जनप्रियः ।। ३५ ।। अथ तत्र परः श्रेष्ठी सुधीः सागरदत्तवाक् । पत्नी सागरसेनाख्या तस्यासीत्प्राणवल्लभा ॥ ३६॥
For Private And Personal Use Only