________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
ततः सुगुप्तनामानं मुनीन्द्रं धर्मदेशकम् । प्रणम्य परया प्रीत्यापृच्छत्स्वप्नफलं वणिक ॥ ७७ ॥ तदा ज्ञानी मुनिः प्राह परोपकृतितत्परः । शृणु श्रेष्ठिन् गिरीन्द्रस्य दर्शनेन सुदर्शनः ॥ ७८ ॥ पुत्र भावी पवित्रात्मा त्वत्कुलाम्भोजभास्करः । चरमाङ्गो महाधीरो विशुद्धः शीलसागरः ।। ७९ ।। दर्शनाद्देववृक्षस्य पुत्रो लक्ष्मीविराजितः । दाता भोक्ता दयामूर्तिर्भविष्यति न संशयः ॥ ८० ॥ सुरेन्द्रभवनस्यात्र दर्शनेन सुरैर्नतः । जगन्मान्यो विचारज्ञः सज्ञेयः परमोदयः ॥ ८१ ॥ जलवेक्षणादेव गम्भीरः सागरादपि । श्रावकाचारपूतात्मा जिनभक्तिपरायणः ।। ८२ ॥ अग्नेर्दर्शनतो नूनं पुत्रस्ते गुणसागरः । घातिकर्मेन्धनं दग्ध्वा केवली संभविष्यति ॥ ८३ ॥ इत्यादिकं समाकर्ण्य श्रेष्ठी भार्यादिसंयुतः । स्वप्नानां स फलं तुष्टः प्राप्तपुत्रो यथा हृदि ॥ ८४ ॥ नान्यथा मुनिनाथोक्तमिति ध्यायन् सुधीर्मुदा । विश्वासः सद्गुरूणां यः स एव सुखसाधनम् ॥ ८५ ॥ ततः श्रेष्ठी प्रियायुक्तः सज्जनैः परिवारितः ।
त्या गुरुं परं प्रीत्या समागत्य स्वमन्दिरम् ॥ ८६ ॥ कुर्वन् विशेषतो धर्मं पवित्रं जिनभाषितम् । दानपूजादिकं नित्यं तस्थौ गेहे सुखं मुदा || ८७ || अथ सा श्रेष्ठिनी पुण्यात् तदाप्रभृति नित्यशः । दधती गर्भचिह्नानि रेजे रत्नवतीव भूः ॥ ८८ ॥ पाण्डुत्वं सा मुखे दधे महाशोभाविधायकम् । भाविपुत्रयशो वोच्चैः सज्जनानां मनः प्रियम् ॥ ८९ ॥
For Private And Personal Use Only
[ ३, ७०