________________
Shri Mahavir Jain Aradhana Kendra
-२, ७३ ]
उक्तं च
-
www.kobatirth.org
द्वितीयोऽधिकारः
Acharya Shri Kailassagarsuri Gyanmandir
अइथूलथूल थूलं थूलसुहुमं च सुहुमथूलं च ।
सुहुमं च सुहुमसुमं धराइयं होइ छन्भेयं ॥ ६३ ॥ पुढवी जलं च छाया चउरिदियविसय कम्म परमाणू । छव्विहभेयं भणियं पुग्गलदव्वं जिणिदेहि ॥ ६४ ॥ अष्टस्पर्शादिभेदेन पुद्गलं विंशतिप्रमं । तथा विभावरूपेण स्यादनेकप्रकारकम् ।। ६५ ॥ पञ्चप्रकार मिध्यात्वैरव्रतैर्द्वादशात्मभिः । कषायैः पञ्चविंशत्या दशपञ्च प्रयोगकैः ॥ ६६ ॥
उक्तं च---
मिच्छत्तं अविरमणं कसाय जोगा य आसवा होंति । पण बारस पणवीसा पण्णरसा हुंति तब्भेया ॥ ६७ ॥ कर्मणामास्रवो जन्तौ भवेन्नित्यं प्रमादिनि । भग्नद्रोण्यां यथा नित्यं तोयपूरो विनाशकृत् ।। ६८ ।। कषायवशतो जीवः कर्मणां योग्यपुद्गलान् । आदते नित्यशो ऽनन्तान् स बन्धः स्याच्चतुर्विधः ।। ६९ ।। आद्यः प्रकृतिबन्धश्च स्थितिबन्धो द्वितीयकः । तृतीयश्चानुभागाख्यः प्रदेशाख्यश्चतुर्थकः ।। ७० ।।
उक्तं च
पयडि-ट्ठिी दि - अणुभाग-प्पदेसभेदा दु चदुविहो बंधो । जोगा पर्याड-पदेसा ठिदि- अणुभागा कसायदो हुंति ॥ ७१ ॥ व्रतैः समितिगुप्त्याद्यैरनुप्रेक्षाप्रचिन्तनैः । परीषहजयैर्वृत्तैरास्रवारिः स संवरः ॥ ७२ ॥
कर्मणामेकदेशेन क्षरणं निर्जरा मता । सकामा कामभेदेन द्विधा सा च प्रकीर्तिता ॥ ७३ ॥
२
For Private And Personal Use Only
१७