________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ सुदर्शनचरितम्
[२, ५०कोऽहं शुद्धचैतन्यस्वभावः परमार्थतः । इत्यादितत्त्वसंकल्पैः कार्यः संन्याससद्विधिः ॥ ५० ॥ तथा त्वं भो सुधी राजन् शृणु श्रेणिक मद्वचः । जिनोक्तसप्ततत्त्वानां लक्षणं ते गदाम्यहम् ॥५१ ।। जीवतत्त्वं भवेत्पूर्वमनादिनिधनं सदा। सोऽपि जीवो जिनैः प्रोक्तश्चेतनालक्षणो ध्रुवम् ॥ ५२ ।। उपयोगद्वयोपेतः स्वदेहपरिमाणभाक। कर्ता भोक्ता च विद्वद्भिरमूत्तः परिकीर्तितः ।। ५३ ॥ पुनर्जीवो द्विधा ज्ञेयो मुक्तः सांसारिकस्तथा । सर्वकर्मविनिर्मुक्तो मुक्तः सिद्धो निरजनः ।। ५४ ॥ निश्शरीरो निराबाधो निर्मलोऽनन्तसौख्यभाक । विशिष्टाष्टगुणोपेतस्त्रैलोक्यशिखरस्थितः ।। ५५ ।। साकारोऽपि निराकारो निष्ठितार्थोऽखिलैः स्तुतः । अस्य स्मरणमात्रेण भव्याः संयान्ति तत्पदम् ॥ ५६ ।। संसारी च द्विधा जीवो भव्याभव्यप्रभेदतः। भव्यो रत्नत्रये योग्यः स्वर्णपाषाणहेमवत् ॥ ५७ ।। अभव्यश्चान्धपाषाणसमानो मुनिभिर्मतः। अनन्तानन्तकालेऽपि संसारं नैव मुञ्चति ॥ ५८ ।। भव्यराशेः सकाशाच्च केचिद् भव्याः स्वकर्मभिः । शुभाशुभैः सुखं दुःखं भुञ्जानाः संसृतौ सदा ।। ५९ ।। कालादिलब्धितः प्राप्य जिनेन्द्रैः परिकीर्तितम् । द्विधा रत्नत्रयं सम्यक् समाराध्य तु निर्मलम् ॥ ६ ॥ शुक्लध्यानप्रभावेण हत्वा कर्माणि कर्मठाः। याता यान्ति च यास्यन्ति शाश्वतं मोक्षमुत्तमम् ॥ ६१ ॥ अजीवं पुद्गलद्रव्यं त्वं विजानीहि भूपते । पृथिव्यादिकषड्भेदं यथागमनिरूपितम् ।। ६२ ॥
For Private And Personal Use Only