________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सुदर्शनचरितम्
[२, २५तथा त्रिविधपात्रेभ्यो दानं देयं चतुर्विधम् । आहाराभयभैषज्यशास्त्रसंज्ञं सुखार्थिभिः ।। २५ ॥ महात्रतानि पञ्चोच्चैस्तिस्रो गुप्तीमनोहराः । समितीः पञ्च यः पाति स मुनिः पात्रसत्तमः ।। २६ ।। सदृष्टिर्यो गुरोर्भक्तः श्रावको व्रतमण्डितः। स भवेन्मध्यमं पात्रं दानपूजादितत्परः ॥२७॥ केवलं दर्शनं धत्ते जिनधर्मे महारुचिः। त्यक्तमिथ्याविषो धीमान् स पात्रं स्यात्ततीयकम् ।। २८ ।। इति त्रिविधपात्रेभ्यो दानं प्रीत्या चतुर्विधम् । यैर्दत्तं भुवने भव्यैस्तैः सिक्तो धर्मपादपः ।। २९ ।। तथा दयालुभिर्देयं दानं कारुण्यसंज्ञकम् ।। दीनान्धबधिरादीनां याचकानां महोत्सवे ॥ ३० ॥ त्यागो दानं च पूजा च कथ्यते जैनपण्डितैः। ततः सुश्रावकैजैनं भक्तितो भवनं शुभम् ॥ ३१ ॥ कारयित्वा तथा जैनीः प्रतिमाः पापनाशनाः । प्रतिष्ठाप्य यथाशास्त्रं पञ्चकल्याणकोक्तिभिः ।। ३२॥
ध्यादिभिर्विधायोच्चैः स्नपनं शर्मकारणम् । विशिष्टाष्टमहाद्रव्यैर्जलाधैर्नित्यचर्चनम् ॥ ३३ ॥ कर्त्तव्यं च महाभव्यैः स्वर्गमोक्षसुखश्रिये । सिद्धक्षेत्रे तथा यात्रा कर्तव्या दुर्गतिच्छिदे ॥ ३४ ॥ संस्तुतिं च विधायैव जिनेन्द्राणां सुखप्रदाम् । जाप्यमष्टोत्तरं प्रोक्तं शतं शर्मशतप्रदम् ॥ ३५ ॥ मन्त्रोऽयं त्रिजगत्पूज्यः सुपञ्चत्रिंशदक्षरः । पापसंतापदावाग्निशमनैकघनाघनः ।। ३६ ॥ सुखे दुःखे गृहेऽरण्ये व्याधौ राजकुले जले। सिंहव्याघ्रादिके ऋरे शत्रौ सर्पऽग्निदुर्भये ॥३७॥
For Private And Personal Use Only