________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-1, ८६]
प्रथमोऽधिकारः सारङ्ग्यः सिंहशावांश्च गावो व्याघ्रीशिशन मुदा। मयूर्यः सर्पजान प्रीत्या स्पृशन्ति स्म सुतान् यथा ॥ ७५ ॥ अन्ये विरोधिनश्वापि महिषास्तुरगादयः। पशवोऽपि श्रावका जाता भिल्लादिषु च का कथा ।। ७६ ॥ सत्यं जिनागमे जाते सर्वप्राणिहितंकरे । किं वा भवति नाश्चर्य परमानन्ददायकम् ।। ७७ ॥ इत्येवं जिनराजस्य प्रभावं स विलोक्य च । संतुष्टो वनपालस्तु समादाय फलादिकम् ।। ७८ ।। शीघ्रं तत्पुरमागत्य नत्वा तं श्रेणिकप्रभुम् । धृत्वा तत्प्राभृतं चाग्रे संजगौ शर्मदं वचः ॥ ७९ ॥ भो राजन् भवतां पुण्यैः केवलज्ञानभास्करः। समायातो महावीरस्वामी श्रीविपुलाचले ॥ ८० ॥ तत्समाकर्ण्य भूपालः परमानन्दनिर्भरः। तस्मै दत्वा महादानं समुत्थाय च तां दिशम् ॥ ८१ ॥. गत्वा सप्तपदान्याशु परोक्षे कृतवन्दनः । जय त्वं वीर गम्भीर वर्धमान जिनेश्वर ॥ ८२ ।। आनन्ददायिनी भेरी दापयित्वा प्रमोदतः । हस्त्यश्वरथसंदोहपदातिजनसंयुतः ॥ ८३ ।। स्वयोग्ययानमारूढश्छत्रादिकविभूतिभिः । वन्दितुं श्रीमहावीरं चचाल श्रेणिको मुदा ।। ८४ ॥ तां भेरी ते समाकर्ण्य सर्वे भव्यजनास्तथा । पूजाद्रव्यं समादाय सस्त्रीका निर्ययुद्र तम् ।। ८५ ॥ युक्तं ये धर्मिणो भव्या जिनभक्तिपरायणाः । धर्मकार्येषु ते नित्यं भवन्ति परमादराः ॥ ८६ ॥
For Private And Personal Use Only